________________
३]
प्रथमः प्रत्यक्ष प्रस्तावः
मानाच्चेदपरिज्ञाताद्विषयो नाधिगम्यते ।
;
G
मानमेव कथं तत्स्याद्विषयाधिगमात्रम् ॥ २४४॥ अथ नास्स्येव नास्तित्वं तर्हि तस्य प्रतीयताम् । दुर्बोधत्वं कथं तस्य विचारात्परिकल्प्यते ॥२४५॥ अस्त्वेवमिति चेत् ; तस्याभावः कीदृश उच्यताम् । तुच्छत् स कुतः सिद्धः १ विचाराच्चेधयोदितरत् ॥ २४६॥ प्रतिपाहते तस्येतस्मात्सिद्धिः कथं भवेत् ? | माहामारकभावो यत्प्रतिबन्धे परैर्मतः ॥ २४७ ॥ तादात्म्यं चेद्विरस्याभावेनें; अभाव एव सः । तस्यापि सिद्धिरन्यस्माद्विचारात्तारगात्मनः ||२४|| तस्यायन्त इत्येवमनस्थानमुद्भवत् । श्रामाण्याभावसंसिद्धिं प्रतिवन्नाति तावकीम् ॥ २४९ ॥ नाप्यभावात्समुत्पतिर्विचारस्यास्त्यशक्तिकात् ।
नासकं खरशृङ्गादि दृष्टमर्थकियात्मम् ॥२५०वी विचारादपि यथेषः परमार्थेन सिद्ध्यति । विचारस्य प्रमाणत्वं न स्यात्पारमार्थिकम् ॥ २५१॥ प्रत्यक्षादेरपि स्वार्थे तथा किं तंत्र सिद्ध्यति ।
ते तो दिव्यकुलो भवेत् ॥ २५२॥ विचारात्सांवृतस्यैव "सस्य सिद्धिर्यदीष्यते " । सिद्धसानमेवं स्यात् स्यात्प्रयासो वृथैव ते ॥ २५३॥ तन्न तुच्छः प्रमाभावो विचाराव सिद्ध्यति । भावान्तरस्वभाषयेत्; सोऽपि कः परिकल्प्यताम् ! ॥२५४॥ प्रमाणभावनिर्मुको ज्ञानवर्गः स चेत्; असत् ।
अन्यानन्यविकल्पाभ्यां तस्य तस्याव्यवस्थितेः ॥२५५॥
७९
१०
१
स्था-आ०, ब०, प०, स० । २ प्रमाणाभावस्य । ३ विचारात् । ४ प्रमाभावेन । ५ विकारः । ६ श्रभावात्मनः । ७- प०, स०८ प्रमाणाभावः । ९ प्रमाणस्वम् १० प्रमाणाभावस्य २ ११विष्य१२ माण्यस्य मायात् । १३ शानमा आ०, ब०, प० । ९४ - विरुद्धत्वाम् आ०, प्रा-१० :- प्रा-आ०, ब०, स०
००, प०, स० । ६०, १०, स० । १५
१५
२०
तथाहि-- शो ज्ञानवर्गो विचाराव्यतिरिक्तो वा स्यात् व्यतिरिक्तो वा गत्यन्तराभावात् २५ अन्ययिरिसोत्; विचारस्यैव तर्हि स्यादप्रामाण्यं तत्स्वभावाञ्चानर्वर्गादव्यतिरेकास् । न क्षप्रमाणाव्यतिरिक्त [म] प्रमाणं न भवति, अव्यतिरेकस्यैवंविथत्वात् । तदेवत्त्वधाय कृत्यास्थापनं प्रशाकरस्य परपरिकल्पितप्रमाणनिराकरणोपक्रमेण स्वाभिमतभिचारस्यैवाप्रामाण्योपपादनास