________________
न्यायविनिश्वयविवरणे
[३
ray को दोष इति चेत्; न; ततः प्रत्यक्षादीनामप्रामाण्यस्य परारमार्थिकस्यासिद्धिप्रसङ्गात् । न पारमार्थिकादुपाया पारमार्थिकस्य कस्यचित्सिद्धिः अन्यथा तथाविधादेव प्रत्यक्षादिप्रामाण्यात् बहिरर्थादेरचे पारमार्थिकस्ये सिद्धिः स्यादिति स्यर्थं प्रामाण्यस्य व्यावहारिकत्त्रोपवर्णनं प्रयोजनाभावात् । तद्धि बहिरर्थादेः पारमार्थिकस्य निराकरणार्थं परैरभ्यनुशातम्, 4 इदानों पुर्नस्तथाविधादेच तस्मात् पारमार्थिकबहिरर्थादिसिद्धौ कथन्न प्रयासमात्रमेव तद्व्याव हाfore भवेत् सद्विषयपारमार्थिकवनिराकरणस्याभिमतस्यासिद्धेः ? विषयपरमार्थत्ये ferent serverम्' इत्यपि न पर्यनुयोग, विचारप्रामाण्येऽपि साम्यात् । अप्रामाण्यमप्यपारमार्थिकमेव प्रादीनामिति चेत्; न; प्रयासवैफल्य अविप्रतिपत्तेः । न ह्यपारमार्थिके तदप्रामाण्ये कस्यचिद्विप्रतिपतिरस्ति येन तत्साधनायास [:] साफल्यमुद्वहेत् । अपारमार्थिकत्वे १० चाप्रामाण्यस्य प्रामाण्यमेव तेषां पारमार्थिकं भवेत् । तदपि अपारमार्थिकमिति चेत्; न; परस्परपरिहार स्थितिस्वभावयोरेकस्य पारमार्थिकस्व एवान्यस्यापारमार्थिकत्योपलम्भात् नित्यत्यांsनित्यत्ववत् । सत्येव नित्यत्वस्य पारमार्थिकर नित्यत्वस्यापारमार्थिकत्वं परस्यापि प्रसिद्धम्, तस्कथमुभयापारमार्थिकत्वम् ? ततो यदि प्रामाण्यमपारमार्थिकमेत्र अप्रामाण्येन तद्विपरीतेन भक्तिव्यमिति कथनोको दोष:- 'परिशोषितप्रामाण्याद्विचारात्प्रामाण्यवतदपि १५ सिद्धपति इति ?
1
२०
७८
२५
'कासत्यत्वमन्योऽन्यपरिहारस्वभावयोः ।
"विनाऽयतरसत्यत्वं नास्ति नित्येतरत्वक् ॥ २३८॥ तोभयोरसत्यत्वं क्वचिन्मानेतरत्वयोः ।
मानत्वं वेदसत्यं स्यात्; सत्यमावश्यकात्स्रम् ॥२३९॥ तत्र दोषः ऋusोतो विचारादपरीक्षितात् ।
प्रामाण्यस्येव तस्यापि न सिद्धिस्ताचिकीति यः ॥ २४० ॥ न विचारावं येनैवं प्रतिपाद्यते ।
प्रादेः प्रमाणत्वं किन्तु दुर्योधमुच्यते ॥ २४९॥
इति चेत्; अपरिज्ञातं 'दस्ति यदि तत्त्वतः ।
aircrafters arनश्या निषेधात् ||२४२||
art a nerve "स्वरूपस्य स्वतो गतिः ।" [ प्र० वा० ११६ ] "प्रमाणादिरर्थादेरपि यहतिरक्षताः ॥२४३॥
न
४ अपार
ल्यादपि
१] परमार्थादेव । २ यासि आ०, ब०, प०, स० ३ भीगते विज्ञानवादिभिः । मार्थिकादेव - साप्रया - २०, ब०, प०, स०१६ विषयपारमार्थिकाने आव २०, प०, स० । अति-आ०, ब०, प०, स० । ८ नाशमाण्यमेव च । ९ प्रत्यक्षादीनासू । १० प्रामाण्यमनि । ११ पारमार्थि कैन । १२ एकसय १० १३ दिनान्यतरास-आ०, ब०, स० ० ६४ प्रत्यक्षादीनामाज्यम् १५
"
श्रामाण्याद्द्--१० १ १६ निर्दुष्ट