________________
१३ ]
प्रथमः प्रत्यप्रस्तावा
i
अपरिस्वतिप्रत्ययवेद्योऽपि स विशेषो न तारिक इति चेत्; व्याहतमेतत्"प्रत्यय न परिस्वति, स च तात्त्विको न भवति' इति विषयताविकत्वनिबन्धनरकात् परस्य । बासनादानिबन्धनमेव तदपरिस्वलनं न तद्विभावनममिति चेत्; न; अत्रापि प्रत्यया परिस्खलनस्यैवोपायत्वात् तस्य चायथार्थत्ये' ततोऽस्याप्यर्थस्यासियो । अयमप्यभाव पवार्थ इति चेत् कुत एतत् ? तथैव प्रत्ययापरिवलनादिति ५ चेत्; न; सस्यायथार्थत्वेन यथार्थतदभाविकत्वसिद्धावनुपयोगात् । तदभाविकत्वमप्ययथार्थ मेवेति 'बेसन 'कुत एतत्' इत्यादेरनुवृत्तेरनवस्थाप्रसङ्गात् । यदि च यासनादादहेतुकत्वस्याभावार्थमेव भवकमेव तर्हि तत्प्राप्तम् अभाविकत्वार्थत्वे भाविकत्वस्यावश्यमत्र ( भव) स्थानात् । तस्यापि न परिज्ञानोपायः प्रत्ययापरिस्खलनस्यायथा प्रतिपादनात् । अथेदं वासनादार्थहेतुकत्वप्रत्ययस्यापरिस्वलनं न बासनादाद् अपि तु वद्धेतु- १० arrafort भारत एव भावात् किमेवं प्रत्यक्षादिप्रामाण्यप्रस्वस्याप्यपरिस्खलनं सत्प्रामाण्यलक्षणद्विपयवद्भावादेव न भवति यतो वासनावार्धनिमित्तत्वेन tareenaसिद्धिर्न भवेत् । अवइयं चैतदेवमभ्युपगन्तव्यम्, अन्यथाऽनन्तरविचारस्यादि श्रीमाण्यासिद्धिप्रसङ्गात् । न हि तत्प्रामाण्यमपि तद्विषयप्रत्ययापरिवलनादन्यतः सिख्यति, "तस्मान
'
सद्भावप्रयुकादेव " तत्सिद्धिर्न बासनादायुक्तात् । न चासिद्धप्रमाण्या विचारात् १५ प्रादीनामप्रामाण्यं सिद्धयतीत्युक्तम् ।
७७
अथ न विचारः 'प्रमाणम् अन्यथा " ' इति विचारचितव्यः । स खलु परस्य परीक्षाद्देतुरेव न स्वयं परीक्षाभूमिः अनवस्थाप्रसङ्गात् । वररीक्षायां हि विचारान्तरमवश्यम्भावि fear तेन परीक्षाsयोगात्, तत्परीक्षायामिति पुनर्विचारान्तरमिति परापरविचारपरीक्षायामेव
संसारं व्यापारान प्रकृतप्रत्यक्षादिप्रामाण्यपरीक्षायां व्यापारः स्यात् । ततः सुदूरं गत्वापि २० अविचारितादेय कुतधिद्विचाराम् तत्परपरीक्षायाम् आधादपि तथाविधादेव विचारात्प्रत्यक्षादिमायं परीक्ष्य परित्यज्यत इति चेत्; ननु तत्परित्यागमे नामाप्रामाण्यमेव प्रत्यक्षादीनाम्, तत्कथम् अकृत विचाराद्विचारप्रामाण्यात् सिद्धयति १ प्रामाण्यमेव वा "तेषां ततः किन्न सिद्धयति ?
सिद्धयति न परं (-ति परं) तत्सुन पारमार्थिकं व्यावहारिकस्थात्। इदमेव हितस्य व्यात्रहारिकत्वं यदपरीक्षापरिशुद्धप्रमाणसिद्धत्वम् । न हि तथाविधस्य पारमार्थिकश्यम्; परीक्षापरिशुद्ध २५ स्वात् । चभिमतमेव बौद्धस्य "प्रामाण्यं व्यवहारेण" [प्र०वा० ११७ ] इति वचनादिति चेत् कथमिदानीं विचारश्रमाण्यस्य पारमार्थिकत्वम् ? तस्याप्य परीक्षा शुद्धत्वाम् ।
१- स्पेन रातोप्यर्थसिद्धेः आ०, ब०, प० । २ अस्वलरप्रत्ययात् ५ प्रत्ययारिस्खलनं वासनावार्धनिमित्तं न सद्विषय भावनिमितमित्यस्य ४ अभावः । ५ भावरूपमेव । ६ वस्थाप-आ००, ४०, ०७ प्रत्य यापरिस्खलनात् श्रामायसिस०, प०, स० । ९-प्रत्ययपरि सा । ९० प्रापविस्वसनात 111 विश्वारप्रामाण्यसिद्धिः । १२ थान वैति भा०, ब०, प०, स० । १२ विशरः । १४ व्यविचारितादेव १५ मचादीनाम् । १६ अविचारितद्विवारात । १७ पारमार्थिकत्वात् ।