SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ७६ न्यायविनिश्चयधिधरणे [१३ __ भवतु विचार: प्रमाणमिति चेत् ; सांवृतम् , पारमार्थिक वा ? सातत्वे न सतः पारमार्थिकी प्रमाणाभाथसिद्विः, उपायस्य सांवृत्तत्वे तदद्योगातू, अन्यथा तत एव तादृशी ताव. सिबिरपि स्थावित्यपार्थकत्वमेव प्रमाणनिराकरणप्रयासस्य आRE | संद्धावसिद्धौ सांकृतमपि प्रमाणं नास्तीति चेत् ; किमिदानी मनोराज्येऽपि दारिद्रयमस्ति ? विचारमा प्रतिभासमान हि ५ संवृदिः, सा च यथायथं प्रमेयेषु बिंधत एक प्रवादिनाम् । विचारात्मिका न विद्यत इति चेत् ; न; तस्या अपि "प्रशणमात्मसात्कुर्वन्" न्यायरि० श्ले० ४५] इत्यादिरूयायाः प्राचुर्येण भावान् । सांपृतास्त्रमाणात प्रमाणाभावसिद्धिरपि सातवेति चेत् । न ; तथापि तत्प्रयासयय॑स्य सदवस्थत्वात् , सावृतस्य तवभावस्यास्माभिरप्यङ्गीकाराद् वास्तवस्यैव तस्यानभ्युपगमात् । तन सांवृतरवन विचार प्रमाणम् । पारमार्थिकत्वेनेति चेत् ; म ; तोऽप्यपरिक्षावात् स्वार्थसिद्धेस्योगात् । स्वतः प्रामाण्यनिराकरण भावप्रसवात् । नापि परिमातात् ; स्वतः परत तस्परिज्ञानामावस्य स्वयमेव प्रतिपादनान् । अस्त्येष तत्परिज्ञानमभ्यासात् , अप्रामाणासम्भदिनः प्रतिभासविशेपस्याभ्यासबलेनाधरणात् । तत्प्रमाण्यपरिज्ञाने भूयस्तदभ्यासः, तस्माच सत्परिज्ञानम्' इति परस्पराश्रय इति चेत् ; स्यादेवं यदि सत्कृतादेवाभ्यासात सपरिज्ञानम् , न चैवम् , पूर्वा २५ भ्यासस्य तपरिज्ञानहेतुत्वात् , समापि तथाविधतत्पूर्वज्ञानाभ्यासतो भावात् , इत्यनादिरय मभ्यासप्रबन्धः, तत्र पूर्वपूर्वस्मादवकृतविशेपस्येच उत्तयेसज्ञानस्योपसः न विचारप्रामाण्यपरिज्ञानमिति चेत् ; अनुफूलमाचरसि ; प्रत्यक्षादेरप्येवं प्रामाण्यपरिज्ञानस्यानपवादस्य प्रसङ्गात् , सत्राप्यभ्यासमलेनैव प्रमाणप्रत्यनीकपदार्थासम्भविनः प्रतिभासविशेषस्य "अप्रवृत्तेनैवाव धारणात् प्रामाण्यपरिज्ञानस्योपपत्तेः, अभ्यासानादित्वेनैव परस्पराश्रयस्यापि परिहारात् । न २० चाभ्यासादेव "तद्विशेषावधारणात् । तदभावेऽपि क्षयोपशमापरनाभधेयाष्टसामावप्रवृत्तस्यैत्र तवधारणसम्भवात् । ततो निराकृवमेतत्-"यतो न प्राप्तिसन्देह प्रवातिकाल. ११५] इत्यादिः 'समानाकारतः' इत्यस्यासिद्धत्वात् विशेषावधारणस्यैव भावास्। दृश्यते च वालाबलादीनामपि 'घुरोवर्तिभावप्रतिभासेच्य [रष्टाद] भ्यासमो वा प्रवृत्तेः प्रागेव 'सत्यार्थोऽयम् अन्यथैव चायम् इति धेशकालनरान्तरापेक्षयाऽप्यसम्भवरपरिस्खलनस्य विशेषस्यावारणम् । अत 'ऍस पक्ष्यते "इन्द्रजलादिषु भ्रान्तमीरयन्ति न चापरम् । अपि चाण्डालगोपालबाललोलविलोचना ।। तत्र शौद्धोदनेरेव कथं प्रमाऽपराधिनी । बभूवेति क्यं ताबहुविस्यमास्महे !" यायवि० श्लो० ५१,५२] इति । पारमार्थिकी। २ प्रमाणसवायखिकी।३ व्यम्-पृ.१.दि.१।४ यथा वथा प्र-आ.ब.प., स०। ५-तीस्था-मा०प०प०,०। (ये पि-स०।-रणमाप-ता०1८ स्थावितदेवं स.९ पदार्थसंभ-मा०,०प०स०१० पुरुषेण, प्रहत्तोः प्रीष । ११ प्रसिभासविशेषावभारण। १२इत्यस्यापि सिधिभा.प.,सका इस्पस्मारि सिद्ध-१०।१३-य भाषा--01 १४ पुरोवर्तिप्रतिमास्वष्टभ्यासतो या भा००.प. पुरोवर्तिप्रतिभासष्ठस्यासती चा स.1 १५ एवं व-मा, २०, ५०,स.। १६-यन्ते ना , २०,१०,
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy