SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रत्यक्षप्रस्तावः ७५ म प्रत्यक्षात् नातुमानात् प्रामाण्याबममा, न चापरं प्रमाणमस्ति यतस्तदवगम: स्यातू । तत्कथं प्रभाणसिद्धिः यतस्तलमणप्रणयनमिति ? पत्तदपि त्रैव प्रतिपादितम् "तदृष्टावेव दृष्टेषु संविस्सामर्थ्य भाविनः । सरणाद् व्यवहारवेदनुपानं तथा सति ।। तवानुमानमध्यक्षाध्यक्षमनुमानतः ।। अन्योन्यसंश्रयादेवं नास्त्यन्यतरसंस्थितिः ॥ स्वरूपस्याफ्लम्बनाकारपरिच्छेदि हि प्रत्यक्ष न हि तृणस्यापि कुब्जीकरणे समर्थम् । न पूर्वापरयोस्तेन सम्बन्धः परिगृह्यते । देशकालान्तरच्याप्त्या सङ्गतिर्योग उच्यते ॥ देशकालान्तरध्याप्रध्यक्षं ग्रहणे आमम् । यदि सर्वस्य सर्वार्थदर्शितैव प्रसज्यते ॥ सहमावस्तु 'यो [s]च्याप्त्या न तस्मादनुमोदयः । कादाचित्कतया तस्यं सर्वत्रास्त्वनुमाऽधया ॥ इदानीमेवपाकारमेतदस्तीति वेद्यताम् ! अध्यक्षतः, न देशाधन्तरस्थग्रहणः ततः ।। अगृहीरोह देवादी लपवासिलो स्यम् ।। तेंदग्रहेऽनुमानं चेदेतदत्यन्तसाइसम् ।। अनुमानान्तराक्षेपादनवस्थावतारतः । प्रकृताप्रतिपत्तिः स्यात्तस्य तस्थेत्यपेक्षणात् ॥ न प्रत्यक्षानुपानाम्यामपरं मानमिष्यते ।" [प्र. वार्तिकाल० ११५] इति चेत् । अत्राइ-'प्रत्यक्षलक्षणम्' इति । प्रतिपक्षमक्षणोतीति प्रत्यक्षम् , परस्यानन्तरं विनारज्ञानम् , तेन प्रमाणप्रतिपक्षस्य संदभावस्य स्वविषयत्वेन छ्यापनात् , तव लक्ष्यतेऽनेनेति लक्षणम् , प्रत्यक्ष लक्षणं यस्य वसथोक्तम् अर्थवेदनम् । कथं पुनः परविचारेणार्थज्ञानस्य सत्यमय गम्यत इति चेत्? उच्यते-यद्ययं विचारः प्रमाणे न भवति, कथमतः प्रमाणाभाषसिद्धिः २५ तद्भावसिद्धियत् । न येवं कस्यचित् कचित्पराजयः ; प्रमाणनिरपेक्षायाः स्वार्थसिद्धः सर्वत्र सुलभत्यरत् ! नापि विषयः ; वस्य पराजयसापेक्षयात् , 'तस्प चाभावादित्यभाव एव वाइव्य- बहारस्य "प्राः । तस्मात्परपक्षज्युदासेन स्वपक्षसिलिमन्विच्छसा प्रमाणमूलैब तसिद्धिरजीकर्तव्या नान्यथा अतिप्रसलान् । प्रमाणवार्तिकाला एव। २-करणसम-० . प्रत्यक्षेण ५मध्यापया अविमाभावमम्तरेण । ३ सहभाषस्य। ७ व्यारिमाणमन्तरेण मनम्।.पराजयस्य ।प्राप्तिस्व-T०, २०,.,स। पा-आ०म०,१०,१. प्रामाभ्याभावस्म । ९अप्रमा
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy