________________
न्यायविनिश्चयधिधरयो
[११३ मा भूत्मत्यक्षातस्प्रामाण्यावगतिः अनुमानादवेस् , तथा हि-स्नानपानादिसमर्धतोय. दर्शनाहितसंस्कारस्य तोयान्तरदर्शने पूर्वतोयानुस्मरणास् इदमपि तोयं स्नानादिप्रयोजनकरम् ईटशाकारत्वात् पूर्वतोयवस्' इति तोयार्थक्रियासम्बन्धविषयमनुमानमुपजायते । तदेव च
सोयवेदनप्रामाण्यमानम्, अर्थक्रियासम्बन्धादम्यस्य प्रामाण्यस्याभावात् अबाधितत्वादेरपि ५ तदायसवादिति चेत् ; असारमेतत् ; साध्यसाधनसम्बन्धाप्रतिपत्तौ अनुमानानुदयात् । तत्पतिपत्तिय न प्रत्यक्षात् ; सरप्रामाण्यानिश्श्याम् ।
अनुमानातैनिश्चयश्चेत् । न ; परस्पराश्रयप्रसङ्गातू--अगुमानेन प्रत्यक्षामाण्यनिश्चये ततः सम्बन्धज्ञानम् , ततश्चानुमामिति । कथं वा प्रत्यक्षेण प्रागपि सोयतत्प्रयोजनयो। पूर्वापर
समयभाविनोः सम्बन्धयेदनम् ? कथञ्च न स्यात् ? इतरेतरविषयपरिहारेणावस्थानान् । तोयप्रत्यक्ष १० हि वोयमात्रगोचरं न तत्प्रयोजनविषयम्, अपरिच्छिन्नतत्प्रयोजना कथं तयतुले स्वविषयस्य
जानीयात्। तत्प्रयोजनप्रत्यक्षच स्नानादिमात्रपर्यवसितं त पूर्वतोयमधिगच्छति, अनधिगततपश्च कथं तत्कार्यत्र स्वविषयस्य गृहीयात् । न च तत्समुदायन सम्बन्धवेदनम् , क्रमभाविनोस्तभावात् । नाप्येकमुभयसमयव्यापि प्रत्यक्षम् ; शपिकत्वात् सर्वभावानाम् ।
भवदपि सम्बन्धप्रयं प्रत्यक्षाद्यदि व्याप्त्या भवति तदा भक्त्यनुमान व्यभिचार१५ परिशद्धनाभावात् । न हि सफलदेशकालभाविनस्तोयकापस्य स्नानपानादिप्रतिबन्धनिर्धारणे
सयभिचारसम्भावनं सम्भवति, निर्धारणसम्भावनयोर्विरोधात् । अपि तु नास्मवादिप्रत्यक्षस्ये व्यापिसम्बन्धग्रहले सामर्थ्यमस्ति ; सर्वस्य सर्वदर्शित्वासान् । साहचर्यमात्रस्य तु व्याप्लिविकलस्य न सम्बन्धस्त्रम् । न च तत्परिज्ञानादनुमानम् ; व्यभिचारसम्भवात् ।
सम्भवब्यभिधायदप्यनुमाने तत्पुत्रत्वादेरपि स्यात् । समादू व्याप्त्या सम्बन्धमानमङ्गीकर्त। १० व्यम् । न च तत्र प्रत्यक्षस्य सामर्थ्यम्, तेन हि पुरोवर्तिन एव तोयस्य तदर्थक्रियासम्बन्धः
परिगृह्यते न देशकालान्तरमाविनः सस्य तेनाप्रहणात् , महणे वा सदधिकरणस्य देशादेरपि सर्वस्य तेन ग्रहणं स्यात् , अन्यथा दूतसकलतोयव्यक्तिग्रहणाभावेन व्याप्स्पा सम्बन्धज्ञानस्यासम्भवादनुमानाभाव एव स्यात् । सम्बन्धज्ञाननिरपेक्षमेवानुमानमिति चेन्न ; प्रतिपादकवात् प्रतिराद्यस्थरपि स्वत एवं तत्प्रसङ्गात् , तवा गहमिदानीं शिश्योपाध्यायादिव्यवहारेण : सन्न युक्तिसहमेतत् साहसातिरेकत्वात् । सन"दृष्टान्तसोयतत्प्रयोजनसम्बन्धस्यापि प्रत्यक्षाप्रतिपत्ति:अनुमानात्तत्प्रतिपसौ तत्राप्यररो 'दृष्टान्तः, तस्यापि स्वप्रयोजनसम्बन्धोऽनुमानान्तरादवगन्तव्यः सत्राप्येवनित्यपरापरानुमानप्रतीक्षायामनयस्थानान्न प्रकृततोयज्ञानप्रामाण्यलिखिः स्यात् । ततो
-पासत्पूर्वभाग, बा, प. सा . अर्थकियानभायत्तत्वात् । ३ अविनामकमिश्चयः । 1 समुदायासम्मदात् । सर्वोपसंहारेण । ५ किन्तु । ६ अविनाभाषशून्यस्य । - 'गर्भस्थ: मैग्नतनयः श्यामो भवितुमर्हति सत्पुत्रत्वादितरपुअवस्' इस्यादेः । ८ व्याप्तौ स-सा0, 40, प., स.। ९ सकलदेशगत ! 1. उधाहरणीकृततोय । ११ स्यन्तस्थापि मा०, २०, प.स.