SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १३] प्रथमः प्रत्यक्षप्रस्तावः न चैत्र (क) तनिश्चयेन किश्चित् , प्रागेच 'तस्य निश्चितत्वात् । अर्थक्रियासम्बन्धाच प्रामाण्ये मिथ्याज्ञानस्यापि प्रामाण्यप्रसङ्गः, तदधिगसादपि स्वप्नसुरतादे रेतोनिर्गमाद्यर्थ क्रियादर्शनात् । सेत्स्टा वा तनिक्रया प्रालि हा स्मानिन्म रिकि नेत; अन्यतोऽपि न भवेत् । ततोऽपि कदाधिनातेः । यत्र समाप्तिरसन्दिग्धा संप्रमाणमिति चेत्, न; प्रतिभासाभेदे सन्देहस्यैवानिवृत्तेः ! अभिन्नप्रतिभास हि सत्यतोयज्ञानं सहिपरीतात् , सत्कधं तस एव मालिसन्देहवि - ५ निवृत्तिः ? विलक्षण प्रतिभासान्तनिवृत्तिरिति चेत् ; न ; तस्य तदानीमनुपलक्षणात् । पयादेकाभ्यासात्तदुपलक्षणमिति चेत् ; न ; परस्पराश्रयप्रसङ्गा-आकारविशेषावधारणात्प्रामाण्यनिर्णये तज्ञानाभ्यासः, ततश्च तथा तमिर्णय इति । सन सतोऽन्यतो या प्रत्यक्षात्तत्प्रामाण्यावगमः । प्रतिपादितं चैतार्तिकालकारे "संवादः प्रत्ययः सोज्यविषये यदि वर्तते । तेन पूर्वस्य मानवमतीतस्येच्यते कथम् ? ।। साधनप्रत्ययस्यापि सन्देहविषयस्वतः ।। साधनवं कथं तस्य प्रमाणवायतीतितः ।। बोधात्मकत्वान्मानं चेत्प्रसता "सर्वमानता। अवाधितार्थबोधोऽपि प्रधर्म न प्रसिद्ध्यति ॥ अथार्थकारितां ज्ञात्वा तदर्थस्य प्रमात्यक्न् ि । प्रमाणं प्रागसिद्धं यत् तस्य वितिः कथं ततः ? ". यदि प्रमाण प्राक् सिद्धं क्रियया तस्य "योगवित् । अर्थक्रियातस्तज्ज्ञानं प्रमाणमिति सृह्यते ॥ यत्रैवार्थक्रिया तत्र प्रमाणपथ घेन्मतम् । अर्थक्रियोदयो दृष्टः "सोऽप्रमाणातादपि ॥ तो नार्थक्रिया सा चेत् ; अन्यतोऽपि कथं मता । 'ततः कदाचिदप्राप्तिः साऽन्यत्रापि" समीक्ष्यते ।। यतो न प्राप्तिसन्देहस्तत्प्रमाणं मतं यदि । सन्देहस्य निवृत्तिहि समानाकारतः कुतः ।। अभ्यासालक्ष्यते पश्चादाकारः स पिलक्षणः । ततःप्राप्त्यविनामावः एष सोऽन्योज्यसंश्रयः॥" [प्र० कातिकाल० ११४ ] इति । । सोयवेदनप्रामाम्यस्य । २ सुपसुर--HT०, २०, २०, स.। ३-माद-80०, २०.१० ॥ मिथ्याशासाधिगतस्वप्नसुरतादिकता। ५ सत्यशानाधिगलादपि । सभागाध्यमि-मा०,०, २०, स.. '.-हनिए- ०, ५०, सः । विलक्षणप्रतिभासासमवनम् । ९-वमिति तस्ये--स. .-मनमानसा मा०,००, स. "सक्रियासम्बन्धशानम् ! " "सोऽप्रमाणान्मतादपि"-4. पार्तिक-1 १३ प्रमाणात १४ अप्रमाणशास्तात् । १५ प्रमायासेपि ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy