SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ७२ ज्यायविनिश्चयपियरणे रजतप्रतिभासत्यवानुभवात् । तदपढवे घटादिप्रतिभासोऽपि न कश्चिदिति सर्वत्र इदम्प्रतिभासस्थैव सकलभेदप्रतिभासविकलस्य भावाद' विजयी 'परमात्मवादः स्यात् । अथवा, शून्यवाद 'एव इदम्प्रतिभासस्याप्यपढ़वामिशेषात् । अशक्यापहवत्वे का इस्य सदेव रजतप्रतिभासस्य इदम्मतिभासात् तदभेदप्रतिभासस्य चासक्यापहवत्वात् सिद्धम् इदम्प्रसिमासस्यापि स्मरण५ ६५वं रजतमासात पादभेदरन् । स्वप्रतिमालत्वान्नैवमिति ; समान रजतप्रतिभासेऽपि । तन्नैष स्मृतिप्रमोपशदो न्याययः । तस्मादसदाकारप्रतिभास पवायम् , तद्व्यवच्छेदार्थमर्थपदब्ध इति व्यवस्थितमर्थवेदनस्यैव प्रामाण्यम् । अतः पुनरर्थवेदनस्य तत्त्वावगमः १ प्रत्यक्षादिति चेत् । तदपि तदेव, तदर्थान्तरं था भवेत् १ तदर्थान्तरमिति चेत् ; नैकविषय पूर्वस्मादविशेषात् । न हि तदविशिष्टमेन १. सत्प्रामाण्यमवगमयति तत एव तदरगमप्रसङ्गात् । अत एव न 'समातीयविषयम् , मिथ्या. हानप्रामाण्यप्रसङ्गार मरीचिकासोयज्ञानेऽयुत्तरतरजातीयज्ञानभावात् । संवादप्रत्यय एवं केवलम् अर्थक्रियाधिगमारमा प्रत्याभमवशिष्यते । न च "तेनान्यविश्वेण साधनझानस्यातीतस्य प्रामाण्यं शक्यमवगन्तुम् अध्यनस्यातीतविषयत्वामावात् । तन्नार्थान्तरात् प्रत्यक्षात् तस्यामाण्यावगमः । सत एवेति चेत् । न : सन्देहात् । तत्पनेऽपि हि जलझाने भवति सन्देहः किमिदं सल्य तोयम् अन्यथा वा' इति । ततो न "तता स्वधिपयत्यार्थक्रियासाधनत्वावगमः सम्भवति महि सन्दिग्धादेव प्रत्ययात्तरवप्रतिपत्तिः असिप्रसङ्गात् । अर्थज्ञानस्थ बोधात्मकत्वमेव प्रामाण्यम् , तश्च तत एव तत्स्य सिद्धयतीति चेत् ; म; बोधात्मकत्वस्य तैमिरज्ञानेऽपि भावात् तस्यापि प्रामाण्यप्रसङ्गात् । बाधाविधुरं बोधात्मकत्वमेव प्रामाण्यभिति चेत् ; न, बाधाधुर्यस्थाप्युस्पस्य वस्थायामप्रवेदनात् । प्रवेदने पा न सतः प्रवर्तमानोपि ( नोथि) प्रलभ्येव । नवगतप्रामाण्यादेव २० बोधारप्रवर्धमानस्य विप्रलम्भो न्यायः, तपसमस्यैवाभावप्रसङ्गात् ।। एलेन मिथ्यानानस्य स्वतो आधितत्वपरिझानं प्रत्याख्यानम् । स्स्तो हि तत्परिक्षाने न सतः "कस्यचित्तद्विषयार्थिशया प्रवृत्तिः । न हि निविषयत्वं परिमाननेव तस्य तत्युतां प्रवृतिमनुसरवि तत्परिज्ञानस्यैवाभावापत्तेः । वन प्रथमं याधविरइसिद्धिः । अर्थक्रियाधिगमसाये पश्चादेव तसिद्धिः, स्नानाद्यर्थक्रियाधिहमे हिजलस्य तत्साघनत्वं प्रतिपद्यमान सदननिधित्वसध्यव. १ स्यतीति छन् ; नैव तत्सारम् ; एवमर्थक्रियाधिगमस्यैवात्तम्भवात् । तदधिगमो हि प्रवृत्तिपूर्वक :, प्रवृत्तिश्च तोयस्यार्थकारिस्वनिर्णयात् । न मानवगतप्रामाण्यात् सानासद्विनिश्चयः" सम्भवति । यदि अर्थक्रियाधिगमात् प्रागेव कुसश्चिचोयदेवनस्य प्रामाश्यमवगतं भवति तदा वोयस्यार्थक्रियासम्वावगमा प्रवर्त्तमानस्यार्थक्रियाधिगमादुपपन्नं सवर्थकारितोयसंवेदनप्रामाण्यनिश्चयनम् । बिजयिष-बा०,५०,१०१२ववाद 1३ इदम्पतिमासस्य । ५ रजतप्रतिमासाभेदस्य। ५ स्मरणक्षपान विपर्ययः । प्रमाणत्वावगमः । ८ लादेव स्वप्रामाश्यामप्रसात् । १ प्रथमानसजातीय । १० संवादप्रत्ययेन । खादेव । १२ बाधिसत्वरिशाने। १३ स्थमिति मा०प०,०११- अ0.40, १० स०,१५-तद्विषयनि-आ०,१०,१०,१० । तीयस्य अर्थफारित्तनिश्चयः । १६ बर्थक्रियाकारितोय-श्रा, १०,५०, स।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy