________________
(१३]
प्रथमः प्रत्यक्षप्रस्ताचा
शकलादो 'इदं रजतम्' इति शानभसद्विषयमिति चेत् । न ; संत्रापि 'इदम्' इत्यस्य प्रत्यक्षत्वात् 'रजतम्' इत्यस्य स्मरणस्वात् । न च प्रत्यक्षस्मरणयोरसद्विपयत्यम् । अनभ्युपगमात् । न चापरं तत्रासद्विपयं संवेदनम् अननुभवादिति रावसङ्गतम् ; रजसज्ञानस्य स्मरगरूपतथा अननुभवात, पुरोवर्तिरजसम्वभासित्वेनानुभवस्वभावस्यैव तस्य प्रतिवेदनात् । स्मरणरूपले स्वतीराविषयतया सदनुभवप्रसङ्गात् । न चैवम् । तेन तस्य. स्मरणत्वम् । अतद्रूपावभासिनोऽपि तद्रूपत्वे मीलस्य ५ निरबशेषजगदूपत्वं भवेत् प्रतीतिविरोधस्योभयत्र सान्यात् । स्मरणमेव सद्वस्तुतः अमुषितस्वान स्वरूपेण वेयत इति चेत्, न; प्रमोपापरिज्ञानात् । अस्वसंवेदनं प्रमोष इति चेत् : न; प्रश्नस्यैवोत्तरत्वात् 'किन्न स्मरणं तत्त्वेन संवेदाते' इति प्रश्नः, तत्कथम् 'अस्वसंवेदनाम्' इति स एवोत्तरीभवति ? प्रश्नसमाधानयोरविशेषप्रसङ्गात् । न चास्वसंवेदनं संक्तेिः स्वमतव्याघासात् । 'संवित्तिरपरोक्षा' इति स्मतत्वात् । अनुभवस्वरूपत्वेन प्रहणं प्रमोष इति चेत; म; १० सेत्र तपस्याभायात् । असमश्य प्रणानम्वुपगमात् । अभ्युपगमे का सिद्धमसद्विपथ ज्ञानमिति कथं तदूव्यवच्छेदार्थमर्थपदं न भवेत् ?
किन्वैवम् इदम्प्रतिभासस्थापि स्मरणत्वासङ्गो रजतप्रतिभासादभेदात् । न हि स्मरणादभिन्नस्यास्मरणत्यम् । अभेदाचाभेदप्रतिभासात् । बियेक एव "तयोर्न प्रतिभासते नाभेद इति येन; तर्हि रजतमपि न प्रतिभासते तदेयाप्रतिभासनस्यैत्र भावात् । रजतप्रतिभा- १५ सममेव तदन्याप्रतिभासनमितिः चेत् : अभेदप्रतिभासनमेव विकाप्रतिभासनमपि स्यात् । अभेदप्रतिभासनादन्यदेव "तदिति चेत् ; रजतप्रतिभासनाद अन्यरेच अन्याप्रतिभासनमपि स्यात् । को दोष इति चेत् । न ; सफलप्रतिमासचिरहनसशास् । स एव स्मृतिप्रमोष इति चेत् ; न ; गादभू देस्तत्त्वप्रसङ्गार' । 'ईदग्प्रतिभासाभावान्नेति चेत् ; न ; 'सस्यापि अनिदम्प्रतिभासनियुसिमानत्येन तत्रापि भावात् । यदि च इदम्प्रतिभासोपाधिकप्रति- २० भासविरह एक 'लामोष ; सकलं अगसत्प्रमोष एव स्याद् इव प्रतिभासस्यैव सर्वत्र भावात् । कथं घटादिप्रतिभास इति चेत् ? न ; सस्याघटादिप्रतिभासनिवृत्तिमात्रत्वात्। "तत्प्रतिभासत्वेनानुभूयमानः कथं तदन्यप्रतिभासनिवृत्तिरेव स्यात् ? रजतप्रतिभाप्तममपि "तत्त्वेनानुभूयमानं कथं तन्निवृत्तिरेव स्यात् १ बाधनादिति चेन् ; न ; तत्प्रतिभासाभावे घाधनस्यैवासम्भवात् । प्राप्ते हि तस्मिन बाधनं नाप्ने निर्विधयत्वासनात! प्रामौ का सस्य न तदन्यप्रतिभासनिवृत्तित्यमेय, २५
"रजतमिदमिति नैकशानं किन्तु वे एते विहाने । तत्र रजतमिति सारणम् , तस्याननुभयरूपदाच प्रामाण्यप्रसनः । इदमित्यपि विज्ञानमनुभवहम प्रमाणमिष्यत एक 1"-प्रक. .३०४४। यूह. ९० पृ. ३५॥ २ "मरामीति बारशून्यानि स्मृतिज्ञामान्येतानि"वह १.७२ | "अवन्तरञ्च रजते स्मृति वा तयाऽपि । मनोदोषास्तदिसंशपरामर्शविवर्जितम् ॥"-प्रक०१० पृ. ३४ । ३ प्रश्न एवं 1 1 "किन्तु संविदः प्रत्यत्तस्वात्"
वृहपृ.७६ । "RAPA मो युद्धिरित्येतदुरा भवति प्रत्यक्षा च 1: संविद"-ह-पृ.७७ । “स्वयंप्रकाशैव मिति:"-04००५-१५ स्मरणे अनुभवरूपस्य । प्रत्यक्षमारण्योः । “ग्रहणसरो मे दिनेका मममासिनी 1" -प्र.प.पू. २४ । ८ प्रतिभासत इस्पन्दः । रजसभिन्नस्थाप्रतिभासनात् । १. विवेकाप्रतिमासनम् । ११ सकलप्रतिभाताभावः । १२ मामूपर्मदा इदमिति प्रतिमासाभान्नान । प्रतिभासपापि । १४ गाहमयी वायपि । १५ मातिभासमात्रम् । १६ स्मृतिप्रमौषः । १७ घटप्रतिभासरवन । १८ रजसत्वेन ।