SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ न्यायधिभिश्चयविवरणे वस्तुसता', तद्विपरीतेन चा? बस्तुसता पोत् । न; रजतज्ञानस्य प्रामाण्यप्रसङ्गात् । नहि वस्तुसज्ज्ञानमेवाप्रमाणम् ; प्रमाणविलोपप्रसङ्गात् । बाधनाप्रमाणमिति चेत् ; न; तदेवं प्रस्तुसज्ज्ञानस्य कथम् ? स्वतस्तद्विषवस्य वस्तुसत्त्वेऽपि शुकिरूपत्वेनाभावादिति चेत् ; यदि तन्नै प्रतिभासते कथं चायनं स्वरूपनियत्तस्यैव प्रतिभासनाम् ? प्रतिभासते चेत् ; 'कथमसात् , ५ असतः प्रतिभासानभ्युपगमात् । अन्यथा रजतस्यापि तदसत एवं प्रतिभाससम्भवान तवस्तुसत्त्वं भवेत् । सविपरीतेन घेत ; सिद्धं तहि तज्ज्ञानस्थावस्तुविषयत्वाद् अर्थपदेनैव निवसनम् । अथ रुद्र पं" खयमयस्तुसदपि वस्तुसच्छुक्तितादात्म्याद वस्तुसदेव तसो नार्थपदनिषय॑त्वं "वज्ञानस्य; म तर्हि तस्य बाधनमपि स्यार "तुम माना गयोगात् । सामापियका . वस्तुसत्वातस्य "तदुपपत्ती अर्थपदनियय॑त्वमपि स्यादविशेषात् । न च सर्व एव असदाकारो १५ वस्तुवादात्म्येनेवावभासते यतस्तत्प्रयुक्तं तस्य वस्तुत्वं भवेत्, स्वतन्त्रस्यापि गन्धर्वनगरदे प्रतिभा सनात् । तस्यापि भानुमन्मरीचित्रसरादिभावान्तरतादात्म्येनैव प्रतिभासनमिति चेत् ; ततादात्म्यस्य वहि कथमसतः स्वतन्त्रस्य प्रतिभासनम् ? तदपि “राचावात्म्यादेवेति चेत् ; न; तत्र "तव्यापारस्याभाधादनवस्थापत्तेः। न च तस्यै स्वतन्त्रापभासिनो वस्तुत्वम् अवस्तुधर्मत्वात् । तस्मात्स्व वन्त्रमेव तत् "अनस्तुभूतकचावभासत इति न्याय्यम् । तद्वव गन्धर्वनगराविरप्यसदाकारः प्रतिभा१५ तीति किं तत्र भावतादात्म्यपरिकल्पनेन अदृष्टफल्पनादोषप्रसङ्गात् । . असतः स्वतन्त्रस्य प्रतिभा ससम्भवे कथमुक्त' "शास्त्रकारेण धान्तिलक्षणम्अतस्मिन् तद्रहो भ्रान्ति" [सिद्धिवि० परि०२] इति ? अनेन हि शुमायादिता. हात्म्येनैव रजतादिप्रतिभासनमभिधीयते न स्वातन्त्र्येण । अतस्मिन् शुत्यादौ तवहो रजतादिग्रह इति व्यास्थानादिति चेत्, न; 'अवस्मिन् इत्यसदाकारपरत्वान्निर्देशस्य, अतस्मिन् 'असति २० सस्मिन्' इति तदर्थत्वासू, न पुनः तस्मादन्यस्मिन् सस्मिन् इति । एवं हि, यत्रैवान्यरूपस्येना सदवमासन तत्रैवेचं लक्षणं भवेन्नान्यत्र, तदस्तित्वस्य च निवेदनात् । अभिप्रेतम शासकारस्वा. नम्बरूपत्वेनावमासनम् । “यथैवात्यायमाकारमभूतमबलम्बते" [न्यायवि० श्लो० ३५ ] इति वचनात् । भूततादात्म्यनियमेगावभासने हि कथम्-'अभूतमसम्बते इति वचनात्' इति ब्रूयात ? परमप्यत्र यथास्थान चिन्तयिष्यसे । तस्मादसत्प्रतिभासनमेष रजतज्ञानमिति २५ अर्थपवेनैव तव्यवच्छेनान तदर्थं प्रयत्नान्तरमास्यम् । *"अम्यस्य मतम्-न किविदसहिषय ज्ञानमस्ति यदर्थपदस्य व्यच्छे ' स्यात् । शुक्ति १ रजसरूपलेन । २ भाधनमपि । ३ रजतरूपरवस्य । शुक्तिस्यत्वम् । ५ रजतरूपत्वविशिष्टस्पैर ६ कयमसतः प्रतिभासोऽजन्युप-भा०, ब, प., स.1 शुतिरूपतंवत् । ८ प्रतिमासने मधेन सदसू-ता। ९ अषस्तुसता । १० रखतषम् 11 सदज्ञानस्य तहि आ०, २०, प०, सब रजतनश्य। १२ बस्तु तरक्षा -सा, 4०, १०, १॥ बाधनायोगात् । ११ रजतरूपस्य । १५ रजतमानस्य । १६ साधनोपपत्तो। १७ भावान्तरतादाम्यस्य | 10 भावान्तरतादात्म्यादैछ । १९ भावान्तरसादात्म्यन्यायारश्य । २७ भावान्तरतपदासम्बस्य । २१ वस्तुभूतमत-श्रा०,०, प.,स। २२ अक्लहवेवेन । २३ - भत-आ०,०,40स । 'अतमिसन' इस्यत्र पर्युदारूपे नजथे तस्मादम्वस्मिन् तस्सिन इत्येवाः स्यात् , पर्युवासः सदृशमाहीति नियमात् । २४ प्रभाकरस्य ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy