SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रत्यक्षास्तायः जगत्प्रारम् । न चवम् , अतो वस्तुनि सस्येव तब शामस्य व्यापारी न पूर्व नापि पश्चादित्युपप शेयानित्यतया वस्तुसदलेरंगीन्यमिति चेत् : कुतः पुनरिदं शेयानिस्यत्पमयागतं येनैवमुच्यते? तद्विषयादेव ज्ञानादिति चेत् । न तस्य नित्यस्वाभावात् "नित्यं प्रमाणं नैशस्ति' इत्यस्य विरोधान् । अनित्यात्ततस्तदनगम इति चेत्, अनित्यत्वेन तदझाने कथम् 'अभियात् इति वचनम् । न "ज्ञानस्याशात रूपम् ; स्वसंवेदनरूपत्वात्तस्य । न च खण्डशस्तद्वदनम् “तस्माद् दृष्टस्य ५ भावस्थ" ० ० ३१४४ इत्यावे "विलोपप्रसङ्गात्। अस्त्येव तस्य तस्येन झासमिति घेत् । कुतस्तज्ञानम् ? अन्यत एव कुतश्चिदिति चेत् ; न ; 'यानित्यवया' इश्वस्य वैयर्यप्रसान् । ज्ञेयामित्यवादेवेति चेत् । तदपि कुतः ? तज्ज्ञानस्यानित्यत्वादिति चेत् ; न ; परस्य. श्रयान-शेयस्यानित्यत्वेन सज्ञानस्यानित्यत्वम, तसश्च तदनित्यत्वमिति। तन्न यानिस्यत्वं सज्ञानादेव शक्यावसायम् । भाप्यतज्ञानात् ; अप्रतिपन्ने धर्मिणि तसर्मप्रतिपत्तेरयोगात् । १० सरहेन यानित्यत्वं ज्ञानानित्यत्वस्य कारकं ज्ञापक येति न किश्चिदेवत् । ततो वेदनस्य सद्विषयत्वमपि स्वशतित एव तद्वादसविषयत्वमपि स्यात् । यद्यसदेव रजतं कुतस्तस्य देशादिनियमेन बेदनम् अससो देशादिनियमस्यासम्भयात् , वस्तुधर्मस्वात्तन्नियमस्येति चेत् ? न ; वेदनस्यैव तथा सामोत् । तदपि" यदि "स्वो. पादानप्रकृतेरेव, सर्वस्यापि वेदनात्यासद्विषयत्वप्रसङ्गः, तत्सामर्थ्यहेतोः खोपादानप्रकृतेरविशेषादिति चेत् ; न ; अवरणोदवान् सरसामर्थ्यभायात् । न च तदुदयस्य सर्वनाविशेषः ; खहेतुनियमेन तमियमा ; आवरणसहायस्य प निवेदनात् । सर्वमसात् किन वेद्यत इत्यत्यनेनाऽपास्ता , आवरणशक्तिनियमात् निस्तस्यैव घेदनोल्पसः। ततो रजतवेदनस्यानर्थवेदनरयन अर्धपदेनेत्र तव्यवच्छेदात न तदर्थ पाधवर्जितपदमार्थवत् । रलतानमप्यर्थानमेव अर्थस्यैव शुतः रजतरूपतया वेदनादिति चेन् कुतस्तस्य तद्पत्या वेदनम् ? 'टेदनहेतुत्याश्चेत् । न ; भानस्यार्थकार्यत्यनिषेधात् । अनिषेधेऽपि कथं मुक्तिकार्य ज्ञान रजसप्रतिभासं भवेत् अतिप्रसतात ? कारणदोषादायकार्यस्यापि तेदवभासित्यम् , न चातिप्रसङ्गः तदोपशक्तिनियमेन “नियतज्ञानभानादिति चेत् ; न; तणादेव अनितस्यापि तद्विषयत्वोपपत्तेः, सर्वत्र विषयकार्यशानकल्पनावैफल्यासात्। ने चाकारणार्थवेदने सर्वतवेदनप्रसनः तणशक्तिनियमेन तनियमोपपतेः। वन तज्ज्ञानहेतुत्वामस्य । तद्रूपतया वेदनम् । स्वयं "तुदूपत्वादिति चेन्; न: शुक्तिरूपत्वाभावप्रसङ्गात् । न हि रजतमेव "चद्रूपं भिन्न प्रयोजनस्यात् । अरजतरूपापि "शुक्की रचतरूपस्येनारभासते कारणदोपामिति चेत् । प्रमाणस्य ।२ ज्ञानस्य । ३ सपनात् । १ शानाशाने । ५शानस्याज्ञानतमा स्व-प्रा०,०,१०,स.1 .".""दृष्ट एदाखिलो गुमः" इति शेषःविलोपायसिप-भा०,१०,१०,801 4 शानस्य । अनित्यत्वेम । १० छैदनगतम् अस्तो देशादिनिधनवेदनसामर्थ्यम् । 11 अमानस्स उपादानभूत तत्पूर्वानम् ।।२ -सात्तरमा -80,२०,०।१३ सावरणोदनियमाव । १४ शुतिरूपार्थस्य । १५ रजतजाम । १६ रजतावमासिस्यम् । १७ यदि मुक्तिनमपि रजतज्ञामं रजतप्रतिभासं तत् पदादिप्रतिभास कुतो न भवति ? 16 नियतज्ञानामा-सा १९ मारणगुणाव । २. याजमितस्यापि । म च कार-ता ! २२ अतिरूणार्थस्य । २३ रजतकपरवान् । १४ चरिकरूपम् । २५ शकिरज-भा, य०, प, स
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy