SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ न्यायविनिश्चयवितरणे [२३ साक रोगस्य नाध्यक्षं विषयस्य तत् । नानुमेयमलिकत्वात्, लिङ्गं यद्यस्ति भ्यताम् ? ॥२३॥ संवित्तिनियमो लिङ्गम् ; अशक्तस्य हि वेदने । तोच सकलं प्राप्त तथा तमियमः कथम् १ ॥२३२।। इति पेन; स्वशक्त्यैव संक्तिनियतार्थता । तच्छक्तिरपि ते सोरर्थशक्त्या. तु किं फलम् ? ॥२३३॥ ज्ञानमदिनुभूतं न चेन्नियतगोचरम् । अर्थो ज्ञानानुभूतो घेथः स्थानियतः कथम् ! ॥२३४॥ अन्योन्यहेतुकत्वञ्च न सबन्योन्यसंश्रयात् । अवयवेदकामावाद भावनराम्यमागतम् १६२३५॥ अज्ञानजस्थाप्यर्थस्य स्वशक्तिशतो यदि । नियतस्यैव वेद्यत्वं यथादर्शनमुच्यते ॥२३६॥ ज्ञानमेवमनर्योत्थं निर्यतार्थ न किं मतम् । स्वयमेवेदमन्यत्र देवः स्पष्टं न्यवेदयत् ।।२३७॥ "स्वहेतजनितोऽप्यर्थः परिच्छेधः स्वतो यथा । तथा ज्ञान स्वहेतूत्य परिच्छेदात्मक स्वतः ॥"लघी० बलले ०५९] इति । सन्न धेदनोत्पत्तापर्यस्य योग्यत्वम् । विषयभावपरिणाम इति थे ; ननित्यक्षणिकयोरविषयस्वनसतात, तत्परिणामाभावास् । परिणामिनो भावस्य विषयत्वमिति चेत् ;. सत्यम् ; तथापि नार्थसामध्यकृतं येदनं सत्परिणामस्यैव तत्कृतत्वात् । न च सं एष घेदनम् ; अर्थशानयो२० रमेवप्रसङ्गात् । स्वहेतुमनितस्यापि वेदनस्यार्थाभिमुख्यमर्थसामोदिति चेत् । न ; "तस्यापि स्वरूपाभिमुख्ययात् स्वशक्तित एव भावात् । किमिदानी तत्परिणामेनेति चेत् । यद्येवं जानादि निर्मुच्यतां सत्र निर्बन्धः । सतो यदुक्तं धर्मकीसिना "नित्यं प्रमाण नैवास्ति प्रामाण्याद्वस्तुसद्तेः।। झेयानित्यतया तस्य अधौन्धात्..." [३० वा० १११० ] इति । २५ तनिरस्तम् ; शेयकार्यत्वे हि ज्ञानस्य तदनित्यतया स्थानित्यत्वम् , म चैवम् ,सत्कार्यत्वस्थान स्तरमेव निषेधात् । मा भूत्तत्कार्थत्वं तथापि वस्तुसदतिस्वातस्य प्रामाण्यम् । वस्तुसतित्वम वस्तुनि सति व्यापारात न च यस्तु सर्वदास्ति यतस्तद्व्यापारस्य सर्वदास्तित्वम्, अतो वस्तुसदनिस्यतया तत्र ब्याटतं शानमप्यनित्यमेव, सद्व्यापारमातोरभेदात् । व्यापारोऽज्यव्यापारास भिद्यत इति चेन्; म ; शेयस्य झातेवरावस्योरविशेषप्रसाशात् सर्वमझमेव सर्वज्ञमेव वा 1-कार्ययो-श्रा०, ब.,प.स. ३ - नि-t०,२०,५०,०। ३ संवितिकारष्यत् ।। अयस्वम् । ५ यथाप्रतीति। नियता आ०, १०,५०,०। ७ सपोयनाये। ८ तयोरस्रवाह विषयमावपरिणामामावात् । अर्थगाविषयमापरिणामस्व. अर्थसामर्थ्यकृतत्याद । १. विषयभावपरिणामः । " अर्थाभिमुरूस्थापि।१२ यानित्यतया । झामस्या . .
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy