SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ६७ मथमः प्रत्यक्षप्रस्ताव एतच "अक्षार्थयोगे सत्तालोकः" [लपी०इलो०-५] इत्यादिव्याचक्षार्गर्भाध्यकारे निरूपितम्। प्रगरणमेव तत् निर्विकल्पफप्रत्यक्षत्वादिति ब्रह्मविनः ददास्ताम् यथावसरं निरूपणात् । शुक्तिकारजतज्ञामस्य साकारत्वात् प्रामाण्यप्रसङ्ग इति चेत् ; म ; अर्थग्रहणेन सनिवर्समात् । न हि तद्रजप्तमः, नगदी त प्राप्तः । गधर भाणदेशी सस्य प्रतिवेदनात्, ततो नार्थपदेन तनिवर्तनम् , अतो बाधयिवलितम्' इति वक्तव्यम् , अर्थज्ञानस्यापि ५ बायमानस्याप्रामाण्यप्रतिपादनार्थमिति चेन् ; कथमज्ञानस्यैव' बाधनम् अतिप्रसङ्गात् । सनिहितदेशवादेरसत एव महणादिति चेत्, न तस्याप्यन्यदेशादी सत एव ग्रहणात् । तस्यापि सनिहितदेर्शत्वादिकमतहेव गृह्यत इति चेत; न तत्रापि तस्यैवोत्तरत्वात् । तन दूरमनुसरतोऽपि किश्चिदसवेदनमस्ति यत्प्रामाण्यव्यवच्छेदेन बाधविवर्जितपदमर्थवद्भवेत् । असत एव कस्यचिदन्ने वा रजतस्यैवासनो बेदनमस्तु विशेषाभावात् । असतः कथं वेदनमिति चेत् । सन्निहितदेशस्वादेः १० कथम् ? अहमेव तत्रापि चोदक इलि चेन्; "स्वतस्तहिं कथं बेदनम् ! योग्यत्वाच्चेत् क तस्य योग्यत्वम् १ वेदनोत्पत्ताविति चेत् ; कुतस्तदवातिः १ तत एव वेदनादिति चेत् ; तन्न; यस्मात यदि तवेदनेनैव तस्यार्थाजन्म वेद्यते । तोस्तित्वसन्देही फस्यचित्कथमुचेत् ११॥२२३।। জানৰ কৰ্ম্ম বনানীখামগুরুষ। स एवास्ति न वेत्येवं विकल्पाय प्रकल्पते ।।२२४॥ दृश्यते चात्मसंवित्तौ सत्यामप्यर्थसंशयात् । अर्थिनामपि तद्वयेष्यप्रवृत्तिस्तनूभृताम् ॥२२५॥ अनिश्चयात्मकत्वास सज्ञानात्वंशयोद्धवः । अविशेषात्तवाऽप्येष किन्न स्थावात्मसंशयः ॥२२६॥ तथा सत्यर्थविज्ञानमर्थकार्यत्वमात्मनः । तदेव प्रतिवेत्तीति संशयानः कथं वदेत् ॥२२॥ तनं तेनैव तथुक्तिः, यदि तद्युक्तिरन्यतः" । अनर्थसम्भव"तच्चेत्, कथं स्यादर्थवेदनम् ॥२२८।। यद्विधादर्थकार्यत्वं 'पीच्यज्ञानस्य तत्वतः । तस्यापि विषयोत्पत्तिरन्यथा तु वृथा भवेत् ॥२२९॥ 'तदप्योदवं चेन तद्गतिः पूर्ववत्स्वतः। तदन्यज्ञानक्लनिस्तु · विदध्यायनवस्थितिम् ॥२३०॥ १ शकसहदेवैः । तदनन्तरभूत सन्माषदर्शन सरिषषव्यवस्थापनविकल्पमसरपरिमं प्रतिपद्यतेऽवप्रहः।" -कधी . तो ५ . दर्शनम्। ३ शुसिकाशं मासमान रजतम्। ४ सर्जि -मास०, स। ५ संशयादेरेन । ६ बरसादसह सा. ५ अचिहितदेशत्वादेरपि । ८-देशकत्वादिक-ता।" अभिहितवेशवाद:१०सतः भा०,१०,१०, १ स्वस्य । १२ वाता०1१३ स्वस्य अर्थाजन्मावपतिः। 1४ ज्ञानात्। १५ बन्यज्ञानम् । १६प्राप्यशा-आ.,च, ए.1 प्राप्तज्ञान्स.११७ अन्पज्ञानम् ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy