SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ भ्यायामिवविध एव सन्निश्चयोपपत्तः विपक्षे बाधकसामात्, तस्य चोक्तत्वात् । निरूपयिष्यते चैतत्सविस्तरमिति नातीय निर्याध्यते । यथोक्तस्य वेदनस्यैव प्रामाण्ये शैम्पलिङ्गयोस्तन्न स्यान् शब्दस्याघेदनत्वात् लिङ्गस्यावेदमस्यापि भावात्, तथा म निरूपणमप्रस्तुताभिधानम्, प्रमाणभेष हि शास्त्रे निरूपयिसव्यं नापरमिति चेत् । अत्राह-'अञ्जसा' इति । तात्पर्थमन्त्र-- ५ यथोक्तमेव संवेदनं मुख्यतः प्रमाणम्, सद्धेतुत्वेन तूपररितं प्रामाण्यमचेतनस्यापि शब्दलिङ्गा देरनिवारितमिति । कथं शब्दादेस्तद्धेतुत्यमिन्द्रियादेरेख सद्धेतुत्वात् "इन्द्रियमनसी विज्ञानकारणम्" [ ] इति वचनादिति चेत् । न; इन्द्रियप्रत्यक्षापेक्षया तन्नियनाभिधानातू, अन्यथा स्वमतव्याघातापतेः। दर्शनस्य प्रामाण्यप्रसङ्गः, सेनाप्यात्मनोरेव सत्तारूपेण प्रमात् "सामान्धग्रहण १० दर्शनम्" [ ] इति वचनात् । इत्यत्राह-साकारम् इति । घटः पट इति वा जीवः पुद्गल इति था सो योऽयमतदूपपरावृत्तो भावस्वभाव; साकारः, सेन विषयेण सह वर्तत इति साकारम् । अर्थात्मवेदनम्' इत्यनेन ज्ञानस्यैव प्रामाण्यमुपदर्शयति तस्यैव साकारत्वात् “साधारणा" [ इसि वचनात् । अर्थात्मग्रहणे व वेदनस्य साकारत्वमुक्तं भेदनिर्देशात्,सन्मात्रापेक्षायां तदनुपपत्तेति चेत् ; न सन्मात्रस्यापि तद्र पत्या५१ वुपपसेः । अर्थात्मरूपमेव हि वस्तु प्रथमलोचनादिप्रणिधानयेलायाम् अपरामृष्टभेदतया उनुभूयमानं सन्माचमुच्यते नापरम् । अदो दर्शनापेक्षया "भेदनिर्देशो न तन्त्रम् , ज्ञानरपेक्षयैध तस्य तस्यादित्यस्ति "संशयावकाशस्ततो न पौनरुवार्य साकारहणस्य । पर्शनस्यापि किन्न प्रामाण्यं यतः साकारमहणेन सन्नित्यंत इति पेन् ! म; "ज्ञान प्रमाणमित्याहु" [सिद्धिवि० परि० १०] 'इत्यागमविरोधापत्तेः । आगमोऽपि करमान्न तत्प्रामाण्यमिच्छतीति चेत् ? २० न ; अनिश्चयरूपत्वात् । न चानिश्चयरूपः प्रमाणार्थः 'प्रकर्षेण संशयादिव्यवच्छेदलक्षणेन मीयते वस्तुसच्चं येन वत्प्रमाणम्' इति तदर्थोपादासन्', "निर्णयात्मकत्वमन्तरेण तथ्यपच्छेदायोगान् । "दर्शनमपि निर्णयरूपमेयेति चेत् ; न ; विषवेन्द्रियसन्निपातानन्तरमवग्रहस्यैव निर्णयात्मनोऽनुभवात् । “विषयविपथिसन्निपातानन्तरमायं ग्रहाचग्रहा" [लपी० स्व० श्लो, ५] इसि यचनाच । दर्शनेन त्वायत्रधानमनुमानत एव न निर्णयात् । विध्यते सा.व., आ.स.1२लिजशब्दयोः १०,०प० स०।३शदलिनिरूपणम् । । इन्द्रियममसौर्थिशामकारणत्वनियम । ५ " सफ्णपाहणं देसमेग'-सम्मति २१ । इप्पसगा० ४३ । "मापदौ पुधभूवं फम्ममाचारो"-जए. ३३१ ! ७ "सामारे से गाणे भवति, अशागारे से दसणे भवति ।" प्रज्ञाप. प. ३. सू० ३१४। "साकार शानमनाकारं दर्शन मिति ।" सर्विसि. स। ८ अर्थात्मेति विशेष निर्देशानुपपत्तेः । ९ अर्थात्महत्वाद् विशेषनिदेशोपरत्तेः । १० मिति विशिष्य ग्रहणम् । ११ दर्शनस्य प्रामाण्ड नत्याचारक | Ranet elदि पानिपल्या. कधी-एलो.५ प्रमाणसं. इलो०४३।१३ म्मायकुमु.१०४८५०१011 निर्णयकत्वम-आ०,०००। १५ संन्यादिन्यवछेदायोगात् । १६ दर्शनरूपमपि aro, R०, ५०, स. १७ इष्टव्यम्--सथिसि. ११५१० टि.पू. १२ । 16 दर्शने तु-मा०,००,801 १९ यतः पूर्वकालभाविदर्शनमेघ अनु पश्चात् मानम् अवाहामक भवति, नसु सत् क्षयमर्थनिमेयात्मकम् । JECTION
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy