________________
२३ ]
प्रथमः प्रत्यक्ष प्रस्तावः
६५
i
नम्र घटादेः आत्मनश्च बोधस्वभावत्य वेदनमेव कथम् अशतस्य तदसम्भवात् । नस्य सम्यग्युद्धिविषयत्वम् योग्यस्यैव तदुपपतेः । शतस्यैव तस्य वेदनमिति चेत्; न; एकान्तेन व्यपत्ये पर्यायस्वभावत्वे सामान्यात्मकत्वे विशेषाकारत्वे च तस्यार्थक्रियासामर्थ्यस्य शास्त्रकारेणैव निषेधात् । न च द्रच्याये रूपान्तरमस्ति यतस्तस्याऽनिषिद्धसामर्थ्यस्य किञ्चिदनं स्यातदसम्भयात् । साध्यरूपेयं प्रतिशेति चेत्, अत्राह 'द्रव्य' इत्यादि । ५वात्पर्यपत्र प्येकास नित्यादिरूप नो शक्तिकल्यम् अर्थक्रिया विरहात् कथविन्नित्यादिस्वभावत्वे तु नायं दोषः तत्रार्थकिया सामर्थ्यस्य निरूपणाद्वेदनविषयतोपपत्तेः निरवय प्रतिज्ञाया इति ।
एकान्तो निरयमनित्यमेवं समानमन्यच न वस्तु किचित् । अर्थक्रियायां तदशक्तिभावात् तथाविधस्याप्रतिवेदनाञ्च ॥२१८॥ ramari saaf सन्तस्तदनं नाम कथं प्रमाणम् । वस्तुसंस्पर्शितया सतोऽपि को नाम मानव्यवहारयोगः ॥ २१९ ॥ ततोsस्तु आस्यन्तरमेष रूपमन्तर्बहिर्वस्तुषु वस्तुवृत्त्या । तस्यार्यशक्तेः प्रतिवेदनाथ व्योमारविन्दप्रतिमं तदन्यत् ॥ २२०॥ तथोदितं स्वामिसमन्तभद्वैरे कान्दनी विसीकुठारैः ।
१०
१५
अभेदभेदात्मकमर्थं तव स्वतान्यतरत्खपुष्पम् ॥” [युक्तयनु० लो०७ ] तदर्न तन्निरयचरूपं प्रमाणतस्वेत निरूप्यमाणम् ।
अयुक्तिमन्नेति वदत्युदारं द्रव्यादिशब्दग्रहणेन देवः ॥ २२२ ॥
7
स्यान्मतम् - आगमार्थ एष प्रमाणार्थो वक्तव्यः आगमनै मैल्वस्य नोपायतया तेंदुपरप्रमाणपरिचिन्तनात् एकविषयत्वे च संवाद सामर्थ्यात् तस्य तदुपायत्वं न भिन्नविषयत्वे २० तस्सामर्थ्याभावात् । हेयोपादेयतस्वमेव व सोपायमागमार्थो न द्रव्यादिरूपार्थात्मानौ तत्कथं तयोः प्रमाणार्थत्वमुक्तं न यादितत्त्वस्य सोमावस्येति ? तन्न सारम् अर्थात्मनोरेव सोपायहेयादिरूपत्वात्, "व्यादिस्वभावकथनं तु सदभावे देयादिरूपस्यैवा सम्मवप्रतिपादनार्थम् "तथैव यथावसरं निरूपणात् । ततश्व "प्रत्यागमानां द्रव्यादिरूपवस्तुवादविमुखत्वेन वस्तुभूतया दितस्वप्रतिपादकत्वाभावादप्रामाण्यम्, परमागमस्त्र धान्ययोमव्ययच्छेदेन तद्वैपरीत्या हेयादिविषयं २५ प्रामाण्यमवस्थापितं भवति । ततो निरययं यथोक्तविषयस्य वेदनस्यैव न्यायत्वं तदन्यथानुपपत्तिनियमनिश्चयात्। अनिश्चितान्त्रयस्य कथं हेतुत्वमिति चेत् ? न; अन्यधानुपपश्चैव निश्चितया अन्ययस्यापि निश्वयात् तस्यास्तद्रूपत्वात् । साधर्म्यष्टान्तानुपदर्शने कथं तनिश्चय इति चेत् ? म पक्ष
.
व्यपर्यायसामान्यविशेषातिरितम् । २ असिया । ३ विशेष भैदनिरेपक्षः, अमेदनिरपेक्षण भेदः, केवलं भेदः अभेदल न सश्वमिति भाषः ५ कारिकायां द्रव्यपर्यायेत्यादिपपादानेन । ६ अदेवः । ● आगमभित्र प्रत्यक्षादिप्रमाण ८ आगमभिप्रमाणस्य ९ खेना-आ०, ब०, प०, स० १० नोपाधी पानीसहितम् । ११ द्रव्यादे - ०, ० ० ० १२०, ब०, प०, स० । १२ चैत् गामाम् । १४ अन्वयनिश्चयः ।
९
.