SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ न्यायविनिश्वयविपरणे [ १२१३. I साधकतमत्वाम् । एवमन्यदपि व्यतिरिक्तं कारणं सर्वत्र वस्तुपरिगतौ साधकमेव 'योग्यत्वव्य पेक्षत्वात्, asecana] 'तदभिमुखं तत्र साधकमेव निरपेक्षरधात् प्रतिपत्तव्यम् । नन्वेवं तदाभिमुख्यपर्यायोऽपि सामर्थ्यस्य प्राच्यादेव तच्छतिपर्यायात् तस्यापि तदाभिमुख्यपर्यायः प्रायादेव तपर्यायादिति किं व्यतिरिक्तेन खङ्गादिनेति चेत् ? न सर्वथा तदाभिमुख्यस्य ५ पे तदन्वयव्यतिरेकानुविधानस्याभावप्रसङ्गात् । अस्ति चैतत् अतस्तस्यापि त "कारणत्वं वक्तव्यम् । अत एवोक्तम् 3 J ६२ "विशेषं कुरुते तुखिसा परिणामिनाम् । सुइरा दिर्घटादीनामन्वयव्यतिरेकवान् ॥” [ ] इति । तस्मात् सर्वत्र वस्तुपरितौ भिन्नस्य तच्छक्त्याभिमुख्यमात्रे व्यापारः । भवतु तदभिमुखस्य १० तत्सामर्थ्यस्यैव साधकतमस्वम् तस्त्रियानर्थान्तरत्वं तु कथं तस्येति चेत् ? न काम् इति क्रिया सामानाधिकरण्येन 'तत्प्रतिपतेः । 'ततः कस्यैव 'नर्थान्तरत्वं न वत्सामर्थस्येति चेस; न; तस्यापि तदव्यतिरेकात् व्यतिरेके सामर्थ्यतद्वद्भावानुपपत्तेर्थथास्थानं विचारणात् । तन्न द्विधाभावः छिविक्रिया । कुठारव्यापार एवोत्पात निपातादिश्छिदिरिति चेत्; सत्यम्; कुठारस्य साधकत्वं तस्य सत्क्रियापरिणामसामर्थ्यरूपत्वात्, न तु तस्य तकियातोऽर्थान्तरत्वम् १५ ' निपतत्युत्क्वति वा कुठारः' इति "तत्सामानाधिकरण्येन तत्प्रतिपचेः । समयायादेवं प्रतिपत्तिन्तरत्वादिति चेत्; न; समायनि मिसत्ये "तस्यैव प्रतिभासप्रसङ्गात् । न चैवमभेदस्यैव प्रतिभासनात् । न "तस्यापि प्रतिभासनं सामानाधिकरण्यस्यैवावभासनादिति चेत्; न अस्यैवात् । समवायस्यैव तस्वं कस्मात्रेति चेत् ? न 'सामान्यमेव विशेषः सामान्यविशेष:' इत्यादाय भेदस्यैव तत्वेन परस्यापि सुप्रसिद्धत्वात् समवायस्य च निषेत्स्यमानत्वात् । कुतः पुनः परिणामसामध्ये भावस्येति चेत् ? तदास्तां तावत् तदुपपत्तिसाम्राज्यस्यैव सविस्तरमुत्तरत्र निरूपणात् । तन्न किञ्चिरिकयाव्यतिरिक्तं "करणम् । वसो नयनादेव नीतिक्रियाकरणत्वं तद्व्यतिरेके स्यादिति तदचेतनत्वं विरुध्येत । तस्य च घेतनत्ये निष्प्रयोअनमेव तदपरज्ञानकल्पनम्, अनेनैवाभिप्रायेण भाष्यकारैरण्याविष्टम् - " न ह्यचेतनेन किञ्चित्" atra atreपना फल्यप्रसङ्गात्" [ 1] इति । तदनेन संशयादिज्ञानस्यापि प्रामाण्यं निरस्तम्; तस्यापि नीतिकरणत्वे उदनर्थान्तरत्वनियमान्न संशयादित्वं स्यात् । न हि २० २५ 23 • वस्तुसामर्थ्य । २ विाभिमुखम् । ३ तमिर-आ०, ब०, प०, स० ४ तत्पूर्ववर्तिनः ५ पूर्वसा मर्थ्यस्यापि । ६ खङ्गादिनिरपेक्ष खङ्गादेरपि । ८ छिदिकियाथम् ९ कारकत्वं आ०, ब०, प०, स० १० सामर्थ्यस्य । ११ चेत् ०४०, प०, स० । १२ अनर्थान्तरस्वती । १३ किमिति प्रतीतितः । १४ तदर्था-आ०, ब०, प०, स०१५ सामर्थ्यस्यापि । १६ कुठारतयागारे १० सक्रियार्या--आ०, ४०, प० । कुठारकिंवातः १८ क्रियासासामानाधिकरण्येव । १९ समवायस्यैव २० प्रतीतो । २ अभेदस्वापि । २२ सामानाधिकरण्यात् । २३ इलामे आ०, ब०, प०, स० । २४ " तथा सामान्यमेव द्रव्यन्यावृत्तिहेतुत्वाद्विशेषम्यमादिः । प्रश० ० ५० १२७ । २५ कारणम् आ०, ४०, १० सं० २६ नयनादे २७ - तू कियते आ०, २०००, स० ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy