________________
१३]
प्रथमः प्रत्यक्ष प्रस्तावर
i
परस्पराश्रयस्य । तेष्ठिपरीतादुत्पतौ न तत्साकल्यस्य प्रामाण्यम् असाधकतमत्वात् । पाभावतस्यैव प्रामाण्यं स्यात् अव्यवहितक्रियत्वात् न तत्साकल्यस्य विपर्ययात् । पञ्चाद्धाव्यव्यस साकव तत्त्ततत्वम् तेंदुपत्त्याक्षेत्; न; तैस्य साधकतमरूपत्वे ताम्रायात्तदेकदेशानामपि साधकतमत्वमेव न साधकत्वादिकम्, तदभावे न च साधकम् अपेक्ष्यभावादिति न फारकताकल्यस्यापि सात- ५ मत्वम् । कादाचित्कतत्साकस्याज्ये तदेकदेशानामपि कादाचित्कस्कोपपत्तेरात्मादेरनित्यत्वप्रसन इति किलोद्भाव्यते ? इति चेत्; वत्स, "भवत्प्रतिबोधनार्थं तदुद्भावनम्, स्वयमेव चेन्द्रवाम प्रतिबुद्ध्यते किमस्माकं तदुद्भावनप्रयासेन ? "अतादूत्यस्यापि भाषामैकान्तेन तदनित्यत्वम् । तदुक्तम्- "साकल्यं हि " तेषामेव धर्मपात्रं नैकान्तेन वस्त्वन्तरम्" [ ] इति चेत ;
न; एवमपि तमित्यानित्यात्मकत्वोपपतेः स्याद्वादशनुगमनप्रसङ्गात्। ततो न तरसास्वमपि १० प्रमाणम् दद्येतनप्रामाण्याभावात् ।
नासिद्धमन्यथानुपपन्नत्वम्; चेतनत्व एव "न्यायत्वस्योपपत्तेः नीतिक्रियासाधकतमत्वस्य तत्रैव भावात् । परनिरपेक्षं हि "कारणत्वं साधकतमत्वम्, सनिपत्नकत्वस्थापि तत्वात् तार्थनिर्णये ज्ञानस्यैव तस्यै ततोऽनर्थान्तरत्वास नं नेत्रदिर्विपर्ययात्, तस्यायि त साधकतम समर्थान्तरत्वस्यावश्यम्भावात् कथमचेतनत्वं चेतनादने यन्तरस्य तत्त्वायोगात् ? अनर्था- ६५ न्तरत्वे कथं क्रियाकारणभावः ? भेद एव छिदि-कुठारयोः तद्भावप्रतिपत्तेरिति चेत्; का त छिदिः ? server द्वैीभाव इति चेत्; न; त्र कास्य "तस्परिणामसामर्थ्यस्यैय साधकत्वान्, यसति तस्मिन् सत्यपि कुठारव्यापारे वज्रादौ तदभायान् । सामर्थ्यादेव छिद किं कुठारेणेति चेत् ? न ; तत्क्रियायां तत्सामर्थ्याभिमुख्ये "तस्य व्यापारात् । याचत्तत्र वस्य" व्यापारस्तामेव कस्मान्न भवतीति चेत् ? न बज्रादावपि प्रसङ्गात् तदाभि- २० मुख्ये यदि तव्यापारः सत्क्रियायामपि स्यात् तस्य "सतोऽनर्थान्तरत्वादिति चेत्; भवत्वेवम्, तथापि न तत्र तस्य साधकतमत्वं तत्सामध्ये सव्यपेक्षत्वात् साधकत्वमेव तु raf andrer reयोपपत्तेः सामर्थ्यस्य तु तदभिमुखस्य न किचिदपेक्ष्यम्, “अंशः
33,
६१
१ असाधकतमात् साधकादिगतमुत्पत्ती | २ साधकतम भाव ३ साधकतमखमाषः शाकत्यस्वरूपत्वात् ५ कारकसाकल्यरूपस्य । ६ प्रदीपादीनाम् साधकादित्यामाये ८ समयस्य कवियपेक्ष्य मात् । ९ कारकसाल्यात मत्वस्य अनित्यत्वे १० सबैप्रति म०, ५०, प०, स० । ११ आरमादी मातृत्वादेः साधकस्यापि भावात् । १२ फारकोशाम्) १३ आत्मादीनां कादाचित्कसाधकतमखरूपापेक्षा अनित्यत्वम्, अप्याच नित्यत्वमिति । १४ कारकसाकल्यान्तर्गतायतनानाम् । १५ न्यायस्यो-आ०, ब०, प०, ० प्रमाणत्वस्य । १६ चैवन एव । १७ कारकरणम् आ०, ब०, प०, स० । १४ ज्ञानस्य । १९ अर्थनिर्णयाद् । २० नेत्रा २१ अर्थनिर्णये ।२२ दर्थान्स-आ०, ब०, प०, स० १३. अचेतनस्वाचोत् । २४ क्रिया करणभाव। २५. भावपरिगमनशव ३.२६ समये २७ छेदः किं भ० ४०, प०, स० १ २८ का शतद्वैधीभावपरिणमनशतिप्राकये । २९ कुठारस्य । ३० सामर्थ्याभिमुख्ये । ३१ कुठाय । ३२ शिंदे क्रियायानेवा ३३ आभिमुपन्यस्य । ३४ क्रियातः । ३५ द्विदौ । ३६ कुठारस्य । ३७ शक्ति ३८ साभस्त्वोपपतेः । ३९ तदभिमुख्यस्य भा०, व प० 1 कियामिमुतस्य । ४० कुतः आ०, ब०, प० ।