________________
[
३
व्यायविनिश्चयविधरणे 'सनिमित्ताभावात् । न चाप्रकस्य याधनम्, 'तस्य प्राप्तिपूर्वकरयाम् । मुख्येनेति चेत् ; किमाय तस्य मुख्यत्वम् ? कारकसाकल्यायत्तमित्ति चेत् : मनु प्रामाण्यमपि तस्य तदायत्तमेव, तत्कथ. मेकायत्तयोः एकस्यान्यद्वाधक स्यास् ? समावेशस्तु स्यात् , पाध्यवाधकयोरेकायतत्यासम्भवात् ।
नेत्रादीनामपि प्रभातृस्वप्रसङ्गः, कारकसाकल्यस्य तत्प्रयोजकस्य तत्रापि भावाविति चेत् ; सत्यम्; ५ "अयमस्यैव नैयायिकम्मन्यस्य दोषः स एवं बदप्ति । न तदायत्तं प्रभातृत्वादिकं तस्यान्याधीनत्वादिने चेत् ; कथं सहीदमुक्त भवतैव-प्रमाप्रमेययोः सत्त्वेऽपि कथञ्चित्कारकबैकल्ये गौणता निमित्तान्तरात्तु तत्साकल्ये अभिमतप्रमाख्यकार्यनिष्पादनादगौणः प्रमातृप्रमेय भावः"[ इति ।
किस तदन्यस, स्वायत्त प्रमानस्वादिकं स्यात् ? ज्ञानसमयायिकारणत्यं ज्ञानविषय१० वञ्चेति चेत् । न तस्यैव प्रमादित्यात् । नहि तदेव तदायत्तम , सद्भावस्य भेदगोचरत्वात् ।
तन्न तझावस्यान्यायत्तत्वमिति न मुख्येनापि तेन "तस्य बाधनम् । तत्तो सामध्येकदेशत्वेन नयनादीन प्रामाण्यम्, आत्मादावपि प्रसङ्गात । नाध्युपधारेण ; अनभ्युपगमात् , अप्रमाणत्वे घा कथं "योधमात्रप्रमाणलक्षस्य अध्यापकत्वोद्धापनमिति परस्यैषा समन्ततः पाशारज्जुः, तदलमेकदेशविचारेण ।
कारकसाकल्यमेव तर्हि प्रमाणमस्तु साधकतमत्वादिति चेत् ; ननु साधकाद्यपेक्षया साधकतमं भवति, अतिशायनस्यैवरूपस्यात् , तदर्थत्वाई तमप्रत्ययस्य, सत्तिमिदानी साधकादिकं या अपेक्ष्यं स्यात् १ ददेकदेश एव दीपादिरिति चेत् । तस्य "तत्त्वं गोगम् , मुख्यं या स्यात् न तावद्रोणम् सकलावस्थायां तदभावात् , अनभ्युपगमात् । विकलदशायामेव
"वदस्विति चेन् ; सद्यदि क्रियान्तरविषयम् ; न तदपेक्षया तत्साकल्याय साधकतमत्वम् , एक२० क्रियाविषयमेव कश्चिदमकृष्ट हेतुमपेक्ष्य तदपरस्य प्रष्टस्य साधक्तमत्वव्यवहारात । एक.. कियाविषयमेवेति चेन्; ने तर्हि साधक-साधकतमयोरन्योन्यसहकारित्वं सिन्नकालत्वात् । "सहशम्दस्य योगपचार्थत्वात् भिन्नकालयोश्च तदसम्भवान् सत्सहफारिवानिष्टौं" चान्यदा कर्मादिकम् अन्यदा च करणमिति दृष्टविपरीतमापोत । तन्न गौणे तधिति युक्तम् ।
मुख्यमेवेति "चेस् ; नम्कव्यय हितक्रियाकारित्वमेव मुख्यत्वम्, 'तंञ्च वस्य कारकसाक२५ स्यावतमेव "मुख्यगौणभावस्य कारकसाकल्यभावाभावायत्तत्वात्" [ ] इति भवत
एक वषनात् । तदायचयन "तस्मादुत्पन्नत्यान् , तन पवावा स्यात् ? उत्पनत्वमपि साधकतमस्वभावात् , सद्विपरीसाधी न तावसत्स्वभावान् ; अपेक्ष्यस्य पूर्वमभावेन तदसम्भवान् । अपेक्ष्यनिष्पसौ तत्सम्भव इति चेतनः तत्सम्भवात्तनिष्पत्तिः, ततश्च तत्सम्मका' इति मुख्यतरवात
प्रामाण्यानिमित्तस्य मुख्घरकस्यामापात् । २ साधनस्य । ३ प्रमातृत्वादः। ४ प्रमातावादिप्रयोजकस्य । ५ अस्वैध श्रा०,०, प०,०।६-पः एवं भवत्येव भा०,१०, १०, स. ८ तदायत्तत्वस्य। ९.प्रमात्रादित्वेन। १. प्रामाण्याय नयनादिभिः १२ अतिशयार्थवाच ।। साधकाधिवम् । १४ गौणत्वाभाषात् । १५ गौणं साधकादित्वम् । १६ सहकारित्वक्टकसहशदाय 10 योयुगपत्कार्यकर्षवामा । १८ देव म्यव-श्रा०,५०,५०,०९ मुक्यं साधनावित्वं दीपादः। ९. कारक्साकल्यायत्तत्वच । २१ कारकताकल्पात् ।