SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ १३] प्रथमः प्रत्यक्षमस्तावः नीतितादाम्ये 'तस्य तत्त्वम् ; सीसेनिर्णयरूपत्वात् । देहि निर्णय एवं संशयाविः, विरोधात् । निर्णयारिमका च नीतिनिरूपविष्यते । ततो न नयनादेः संशयादेां नीतिसाधकतमत्वं तदमर्धान्तरस्य वेदनस्यैव तस्यात् तस्य त्र परनिरपेक्षत्वात् । न हि स्वयं ततिक्रयासामर्थ्य (समर्थ) स्वान्यापेक्षणम्। असिद्धं परनिरपेक्षत्वम ; इन्द्रियमनसोरपेक्षणास् "इन्द्रियमनसी विज्ञानकारणम्" [ ] इति बपनादिति चेत; न ; ज्ञानस्योत्पत्ताव तैदपेक्षणात, उत्पन्नस्य तु तस्यै ५ स्वत एव विषयनिणीतिर्नान्यतः । न चं नयनादेः सयादेवी स्वतस्तनिणीतिः ; अचेतनत्वसंशयादित्वविरोधात् । निर्विकल्पकदर्शनमपि न स्वतस्तग्निर्णयसमर्थम् ; शत्पृष्ठभाविविकल्प. कल्पनावैफल्यग्रसङ्गादिति न तस्यापि मुख्य प्रामाण्यम् । निर्णयज्ञानहेतुत्वेन तु नेत्रादीनो प्रामाण्यमौपचारिकमेव न मुख्यम् । उक्त "सिद्धं यन्न परापेक्ष सिद्धौ स्वपररूपयोः । तत्प्रमाणं ततो नान्यदविकल्पमचेतनम् ॥” [सिद्धिवि० प्र०परि०] इति । अंत्र अविकल्पमहणेल तस्वनिर्णयस्वभाषिकलयात् दर्शनस्य संशयादेश्व परिग्रहो नयनाः अचेतमहणेन । घेदन तत्फलाभिन्नं कथं तस्करणं यदि ? कुठारस्सरफलाभिन्नः कथं तस्करणं भवेत् ? ॥२१॥ प्रश्नस्तत्रापि "तुल्यश्चेत्क ने तस्य" प्रवर्तनम् । व्यतिरिक्त पलायचे ( 2 ) नाभिन्नस्यैव दर्शनाम् ॥२१॥ विश्वाराव्यतिरिक्तं चेदभिन्नस्यापि दर्शने । दर्शनास्किमसौ” ज्यायान किंरूपो वा स कथ्यताम् ? ॥२१२।। साध्यरूपं फलं तस्मादभिन्नं साधनं कथम् । साध्यमेव हि "सधुक्तमभेदः कथमन्यथा ? ॥२१३।। सिद्धं च साधनं तस्मादभिन्न" साध्यते कथम् ?" "स्वात्सिवस्यापि साध्यत्वे साध्यत्वापरिनिष्ठितिः ॥२१४|| साध्यसाधनभावश्च वेदनार्थावसाययोः । अभेदश्चेति बागेपा पूर्वापरविरोधिनी ॥२१५॥ भेदोपाधिहि "तद्धाको नाभेदं क्षमते भवन् । अभेदश्च न “भेदम् , "तवयमेकत्र दुर्धरम् ।।२१६॥ संशयावे। २ सदान्त-आ०,०, ५०, स.। नीतिक्रियातोऽभिषस्व । ३ साधकतमराव । ४ नीतिक्रियावाम् । ५ "ततः सुभाषितम्-इन्द्रियमनसी कारणं विज्ञानस्य अधों विषय इति"-ली. स्वा. का० ५४।६इन्दियमनसोरपेक्षपात । कहानस्य 1 रोके । ९ कुठास्वतीस्पतरनिपतचव्यापाररूपा हिदिक्रिया। १. तुल्यवेत् आ०, ०,१०, स. ११ आ०, २०, ५०१ १२ प्रश्नस्य । १३ विचारः।१४ साघमम् । १५ सिद्धात्साधनाइमिनस्य फलस्यापि सिमलात का साध्यस्पमिति भावः। १६ कश्चित् । 10 साध्यसाधनामारः। १८ भेदश्च दूर-आ०, २०, ५० स०। क्षमते इति पूर्वेषान्वयः । १९ भेदाभेदी।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy