________________
म्यायविनिश्चययिधरणे असिद्धमन्वयाऽनुपपनत्यम् अचेतनास्यापीन्द्रियादेयत्वाविरोधात् , नीयतेऽनेनेति हि नीतिकियाकरणं न्याय उच्यते, वचाचेनिमपि नानुपपन्नं प्रसिद्धियुक्तिभ्यां तस्य समर्थितत्वादिति चेन्; अन्न प्रतिविधानम् ; अचेतनस्व सामग्येकदेशस्य, सामनीरूपस्य का प्रमाणत्वं भवेत् प्रका
सन्तरासम्भवात् । न तावत्सरमय्येकदेशस्य ; साधकसमस्यासम्भवान् । प्रमितिक्रिया प्रति करणत्वे हि ५ तस्य प्रामाण्यं भवेत् करणवच साधकतमत्वमेव साधकतम करणम्"[पा०व्या १४.४२]इति वचनात् । सामध्येकदेशस्य च नयनप्रदीपादेयेदि हेतुल्यमेव साधकतमत्वम् ; तदा सर्वतद्धेतूनामपि साधकतमत्येन प्रामाण्यान्न कश्चित्प्रमाता नापि किश्चित्प्रमेयमित्यतिमहदसमजसं प्राप्यं करणस्यैव कर्तृत्वादिविरोधात् । हेतुत्वाविशेषेऽपि सर्वेषां किञ्चिदेव करणं तत्रैव करणत्वस्व विवक्षित
त्वात् 'विवक्षातः कारकाणिभवन्ति"[जैने महा०१।४।४१] इति न्यायात् ; इत्यायसङ्गतम् । १० प्रमात्रादेरपि विवक्षया करमत्वमसङ्गात विवक्षाया विषयनियमाभावात् । कथं या पुरुषेच्छानिवन्धत
कस्यचित्रमाणस्वं वस्तुप्रतिपत्ताबुपयुज्येत १ 'साइतस्यैव प्रमाणप्रमेयसरफलभावस्त्र प्रसगात् । कारणस्यैवातिशयः साधकतमत्वमिति चेस् ; न ; तदपरिज्ञानात् । अन्त्यक्षणेप्राप्तिरतिशय इति वेस् ; न; प्रमाणाभिमतप्रदीपरिवत् कदाचित् प्रमेयस्य पटादेरन्यायाप्राप्तिभावा । एतेन समिपत्यका
रित्वमतिशय इति प्रत्युक्तम्: प्रमेयस्यापि सन्निपत्यकारित्वसम्भात् । स खलु सन्निपत्यकारीत्यु१५ च्यते यस्मिन्सति नियमेन कार्यस्य भावः, सम्भवति चायं प्रमेयापेक्षयाऽपि प्रकार:, कदाचिनदी
पादिकरणान्त रसाकल्येऽपि प्रमेयसनिधिविरहविधुरीकृतप्रादुर्भावस्य घटादिसंवेदनस्य तत्सन्निपाते नियमेनोपचिदर्शनात् । न केवल विषयस्यैव सग्निपत्यजनकत्वम्, प्रमातुरपि "तत्वात् । "न हि सदसन्निधानेऽपि" अनवधानकृने मूर्छादिनिबन्धने वा विषयज्ञाननिष्पत्तिः तदनवधानाध्यगम एव
नियमेन तनिष्पत्तेः । अतः प्रमातुरपि सन्निपत्यजनकत्वात् साधकतमत्वं भवेस् विश्वरूपस्यैवं दव२० नाच । तन्नाथमध्यतिशयः साधकतमत्यव्यवस्थाहेतु; अतिव्यामिदुष्यत्वात् । निरपेक्षकारित्वमतिशय
इति चेत् ; न ; असिद्धरकात, सामध्येकदेशानामन्योन्यसहकारित्वेन कार्यकारित्यात् । सामन्यन्तस्तदेकदेशनिरपेक्षत्वं तु न प्रदीपादेरेच, प्रमात्रादेरपि भावात् । एवं चेतनस्यापि संशयाविज्ञानस्य सामन्येकदेशस्य प्रामाण्ये साधकतमत्वं निरूपयितव्यम् । तन्न सामथ्येकदेशस्य प्रदीपादेः प्रमि
तिक्रियाकरणत्वम् असाधकतमत्वात् अमात्रादिवत् । २० अत्राह विश्वरूप:-"सत्यमेतत, सामठ्येकदशस्य न प्रामाण्यं मयापि विचार्य
तत्परित्यागात" [ ] इति; सोऽपि न सम्यग्वादी; योधमानलक्षणप्रमाणवादिन प्रति प्रदीपादिभिस्तदेकदेश:"अव्याप्तिदोषस्यानुद्भावनप्रसङ्गान् । यदि हि तेपा प्रामाण्यम् , न च
भास्मादीमामपि । २ हैम० ० ०७४२२। "म चानेशकारकजन्यरोऽपि कार्यस्य विवक्षात: करकाणि भवन्तीति म्यायात् साधक्तमत्व विक्षात इति अक्षम्य , पुरुषेच्छानिवन्धनत्वेन वस्तु व्यवस्थितेश्योमात् ।"-सम्मति टी० पृ. ४४१ । ३ कल्पितस्यैष । ४ अतिशयत्यनाभावात् । ५ का व्यवहित प्राक्ष.. वृत्तित्वम् । ६ तस्यापि प्रमश्यात्वं स्यात् । - "मनपस्य जनकत्वमतिशमः इति श..."-यायम.१०२। ८-त् सदस-आर०,५०,०स० । ९ कार्यस्याभावः भा०, २०,५०,स। १०-स्ततत्माता ! १५ प्रमेवसमिधाने । १२ सनिपल्सजनकत्वात् । १३न तदस-आ०,१०,५०,80 । दष्टव्यम्-सम्मति टी०.४४१३ १५ सन्निधाने सत्यपि । १५ विषयज्ञानोत्पः । १६ जैनादिक प्रति । १० सामग्येनदेशैः। १८ दीपादीनाम् ।