SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ श) प्रथमः प्रत्यक्षमस्वाथ: शब्दलिलादेरशानस्य लोके प्रामाण्य न प्रसिद्ध युक्तियुक्तं वेति शक्यं वक्तुम् ; उभयस्याप्युपपत्तेः। लेकस्तापत् 'दीपेन म्या कक्षुपागत धूमेन प्रतिपन्नं शब्दानिश्चितम्' इति व्यवहरति । म चौपचारिक सेवा प्रामाध्यमिति युक्त वक्तुम् । यतो यस्य मितिक्रियायो साधकतमता तस्य प्रामाण्यमिति प्रसिद्धिः, प्रमाणपक्षाच्योक्तस्यैवार्थस्यावगमः । तथा शाखान्तरेफि अश्यभिधारादिविशेषणविशिष्ट्येपलब्धिजनकस्य श्रोधस्याबोधस्य वा सामान्येन प्रमाणत्वप्रसिधिः । यथा ५ सोतम्-"लिखितं सातियो मुक्तिः प्रमाणं त्रिविधं स्मृतम्' [ ] लोकेऽपि तथाभूतस्यैव प्रमाणत्ययवहारो यथाऽऽ:-अस्मिनित्रयोऽस्माकमयं पुरुषः प्रमाणम् । युक्तियुक्तं चैतस् , यतः प्रमाणपत्रं करणत्वाभिधायक प्रमीयतेऽनेनेति प्रमाणम् । फरणविशेषस्य विशिष्ट कार्यजनकरदेन प्रमाणत्वात् , कार्यविशेषश्च कार्यान्तरेभ्यः प्रमाणत्वेनाथ्यभिचारादिस्वरूपत्वेन या सन्न सम्यग्ज्ञानमेय प्रमाणम् अन्यस्यापि भावात् । ततो न सिम्यग्ज्ञानजलैः' इत्युपपन्नम् ; १० निरवशेषप्रमाणसंमहाभावात् । सम्यग्ज्ञानारमनैव प्रमाणेन न्यायमलप्रक्षालनान् किमितरप्रमाणपरिग्रहेणेति चेत् ? न सदेतत् , एवं प्रमाणसम्लस्यानभीष्टिप्रसङ्गात् । अभीष्टश्च कश्चित्प्रमाणसम्प्लयः स्याद्वादिनामिति । तदेतत्वो.निराचिकीर्षया सम्यग्झानात्मकरयमेव 'प्रमाणस्य व्यवस्थापयन्नाह प्रत्यक्षलक्षण प्राहुः स्पष्टं साकारमजसा । द्रव्यपर्यायसामान्यविशेषात्मवेदनम् ॥३॥ इति । म्यायः' इत्यनुवर्तमानमर्थवशाद्विभक्तिपरिणामेन द्वितीयान्तभिह सम्बध्यते । सतो. ऽयमर्थः-न्याय पाहुः स्वामिसमन्तभद्रादयः । किं प्रशश्न आहुरिषि पर्याप्तस्वादिति चेत् ? २; 'प्रबन्धेन आचार्योपदेशपारम्पर्येण आगतमाहुः प्राहुः' इति व्याख्यानात्यात् । तदनेनामादिरयं शानप्रबन्धः, केयल तत्सवादिविधायेव शास्त्र काराणामाधिपस्यमिति दर्शयति । २० स्यायं किं प्राहुः ? वेदनम् ज्ञानम् । कथं प्राहुः ? स्पष्टम् शवताहितत्त्वेन (१) परिस्फुटं प्रथा भवति "तत्त्वज्ञानं प्रमाणम्"[आप्तमी० श्लो. १०१]इत्यादिना तथैव प्रवचनात् । अनेनावेदनारमकत्वं न्यायस्य व्यवच्छिनत्ति, सदचवच्छेदे वदनात्मकत्वविधानानुपपत्तेः। न हि शब्दस्य नित्यत्वमव्यवच्छिन्दन्ननित्यत्वं विधातुमर्हति । कयं वचनभाताचव्यवच्छेद इति चेन् । न; सोपपतिकवादस्य वचनस्य । तथा च प्रयोगः-ग्यायो वेदनात्मा, न्यायस्वान्यथानुपपत्तेः । १० कथं धनैव हेतुरिति चेत् ? में ; तस्थापि हेतुत्वाविरोधस्य यक्ष्यमाणत्वात् । शलिशादीनाम् । २."अव्यभिचारिणीमसन्दिग्धामापलब्धि विदधती बोधायोधखभा सामनः प्रमाधाम"-न्यायमा पृ०११३ ३ योरूम् आ०,व०,१०,स.। "प्रमाणं लिखित भुरितः सानिमश्चेति कोसिसम् " -वाशास२२ । - आ०, छ.,५०,०.५ एकस्मिन् प्रमेये बहना प्रमाणाना प्रतिः प्रमाणसम्लयः । ६ "उपयोगविपस्याभादै प्रमाणसमावस्णानन्युफ्णमाम् । सतिहि प्रतिपतुरुपयोगविशेषे देशाविविशेपसमयमादानमात् प्रतिपक्षमपि हिरण्यरेत स पुनरनुमामात् प्रतिपिरसते तत्प्रतिषरधूमादिसायाकरणान् प्रतिपतिविशेषघटनात् । पुनस्तमेव प्रत्यक्षतो बुभुतते सत्करणसम्बासद्विशेषप्रतिभाससिः ।"-अस. पृ.! प्रमेयक.०५१ । -मि-भर०प०, प०, स०।८द्वितीयश्लोकात् ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy