SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ५६ न्यायविनिश्वयविवरणे | va दोषस्य सुव्यक्तात् । आप्तवचनत्वेन प्रमाणत्वाद् अन्यनिरपेक्षमेवेदं सम्बन्धागुपदर्शनसमर्थम् ; इत्यप्यसारम् ; उदीरितोत्तरत्वात् अन्तरेणापि वचनमप्तायैव सम्बन्धादिसिद्ध व्यापकानुपलम्भस्यासिद्धत्वं (त्व) निर्णयात् आदिवाक्यवत्, अन्यथा तत्रापि तदनुपलम्भनिषेधाय वचनान्सरकपनायायनवस्थानात् । उम्मेदमपि विवेकवतुरचेतसां देतसि प्रीतिकरम् । ५ प्रतिज्ञायचणमेतत् इत्यपि तारमेव । वचनमात्रात् प्रतिज्ञार्थासिद्धेः सर्वत्र हेतुवैफल्यप्रसङ्गात् । वक्ष्यमाणः * शाखार्थो हेतुरिति चेत्; न; प्रत्यक्ष परोक्षरूपस्य प्रमाणस्यैव शास्त्रार्थत्वात् । तस्य च स्वरूपादिविषयचतुर्विधविप्रतिपत्तिनिराकरण मुखेन यथास्थानमुपवर्ण्यमानैरुपपत्तिविशेषनिर्णय ( ये ) शास्त्रार्थ परिज्ञानस्य परिपूर्णस्वात् किमपरसंवशिष्यते यत्र प्रतिज्ञायमानं शास्त्रार्थज्ञानसाध्य' भवेत् ? नेदमपि तत्प्रयोजनम् पूर्वोपन्यस्त प्रयोजनवत विवारासहत्वात् । २० किस (किम्परमिमिति अयमेव च शीकारस्याप्यभिप्रायः सर्वस्याप्यस्यादिवाक्यप्रयोजनस्य चूर्णी निराकरणात् । न च तदीयमेव शास्त्र व्यावक्षीणैस्तदनभिस्तमेवादिवाक्यप्रयोजनमभिधातुं युम् । १ भारीरतिपादनपरम् इति भूमः । तथा हि-'शेभिनैनीयते' इति सव्यापारं शब्दशरीरमुपदर्शितम् । 'न्यायः' इत्यभिधेयशरीरम् । इतररसर्व यथासम्भरनुभयन्त्र विशेषणम् । किम्प्रयोजनं क्षेषेण तदुप६५ दर्शनस्येति चेत् ? विनेयत्र्युस्वदनमेव, विस्तरेण तदुपदर्शनवत् । नन्विमपि शाखकारस्यानमः खशरीरोपदर्शनस्यादि चूर्णो प्रषिक्षेपात्; "सत्यम्: शन्देगडुमात्रापेक्षया तत्प्रतिक्षेपः, वामात्रेण निश्रयायोगात् " [ ] इति वै" दचनात् । न चेदं मात्रमादिवाक्यम् आप्तोपनीतत्वेन वाग्विशेयत्वात् । आप्तत्यमेव शास्त्रकारस्य न निश्चितमिति चेत्; न; कुतश्वित्" चिरसंवासादेस्तनिश्चयसम्भवात् । अनिश्चिततदासभावस्य २० तदुपदर्शनमिति चेत्; न; प्रत्यक्षादावपि समानस्यात् । न हि तद्यनिश्चितदव्यभिचारादिविशेषस्य स्वविषयोपदर्शनमम् । न च सङ्क्षेपावगमे विस्तरवैयर्थ्यम् ; प्रतिपत्तिविशेषस्य दधीनत्वात् । स्वमेवाप्तवचनत्वादस्य कस्मान्न भवतीति चेत् ? न ; बचनमम्सरेणापि ताज्ञचैन" सम्मवादित्युक्तत्वात् । संशयादिकारणत्वं तु निशरिवमेव । न किचिद परिहास्यमस्तीति पर्याप्तं प्रसङ्गेन । २५ कस्यचित्र चोद्यम् - " प्रमाणादिष्टसंसिद्धिरन्यथाऽतिप्रसङ्गतः ।" [ प्रमाणप० पृ० ६३] इति वचनात व्यायमलप्रक्षालनस्यापीष्टत्वात् । तदपि " प्रमाणादिति वक्तयं न सम्यमवानादिति । न च सम्यग्रहान सेव प्रमाणम् अज्ञानस्यासम्यग्ज्ञानस्य च तस्य" भाषात् । न च ७ १ शाखम् २ भाषाशया सम्बन्धादिसियामा ३ आदियेऽपि वा भा० ०, प०, स। ५ "घि चात्र विप्रतिपतिः सपलक्षयगोचरफलविषया । "याप० टी० ० ९६ अ शrt न्यायविनिश्वयाख्यम् ८ - सदभि आ०, ब०, प० क्षणैस्तदमि-- 1 ९ युक्तम्यनिरर्थक शब्दापेक्षा १० चूर्णो । ११ चिरसहबासादेः । १२ आदिवाक्यस्य । १३ --झायैव व्या; ब स० । - राययैव प० । १४ श्रादिवाक्यस्य विशेषतः चर्चा विम्नप्रभ्थेषु प्रष्टष्याम्यायम० ० ३ सम्मति०टी० पृ०१७० | संख १०२ २०० पृ०४ । स्था० २००१४ | १५ न्यायप्रचालनमपि । १६ प्रमाणस्व ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy