SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ग्यायविनिश्चयविवरणे [ २२ सिदार्थ हा श्रोतुं श्रोता प्रवर्तते । शास्त्रादौ सेन बक्तव्यः सम्बन्धः सप्रयोजनः ॥" [मी मो० १३१६१ श्लो० १२, १७ ] इति ; संदिवमनुपपन्नम् ; प्रेक्षावतो वबनमात्रात् क्वचित्प्रवृशेरयोगात् । निरवाप्रमाणव्यापारप्रदीपालोकपर्यवलोकिते हि वस्तुनि प्रवर्त्तमानः प्रेक्षायानित्युस्यसे । स कथमनाकलितवस्तुसत्यागनमात्रात् प्रवर्तेत प्रेक्षाधस्तारिलोपप्रसङ्गात् । वयनमपि प्रमाणत्वादाकलितवस्तुतत्त्वमेवेति चेत् । कुतस्तस्यै प्रामाण्यं वस्तुनि प्रतिबन्धाभावात् । न प्रतिबन्धात्तस्य प्रामाण्यमपि तु योग्यतये कृत्तिकोदयवच्छकटोदय , न हि संत्रापि सादालयं तदुत्पत्ति प्रतिबन्धः सम्भवति , तदभावस्य यथावसर निवेदनादिति चेत् ; किमिदं कृक्तिकोदयस्य योग्य१० त्वम् ? अन्यथाऽनुपपन्नत्वमिति चेत् ; न तर्हि तत् वचनस्य स्वार्थापेक्षया सम्भवति, सस्यापि लिस्वप्रसङ्गात् । अन्यथानुपपत्रस्याप्यलिङ्गवे न लिनं नाम किश्चित् तलक्षामन्तराभावात् । समान्यथानुपपनत्वम् । अन्यदेव तदिति चेत् । न ; कृत्तिकोदये "तस्यासम्भवात् निदर्शनस्य साधनवैकल्यापत्तेः। अथ मतम-कस्यचित्किवियोन्यत्वम् , अन्यथानुपपनत्वं कृक्तिकोदयस्य अन्यश्च वचनस्य, म. चैधं "साधनस्याऽसिद्धत्वं तद्विकटता वा निदर्शनस्य ; १५ योग्यतासामान्यस्य हेतुरवात , तस्य चोभयोरपि साध्यान्तमिणो वादिति ; सन्न मन्थ स्यापि स्वाभाविकस्याभावात् , बचनस्य "समयानुपालनप्रयासयैफल्यग्रसङ्गात् । स एव सस्य "सहकारीति थे ; म; "तस्य मिल्याप्रत्ययहेसोरपि दर्शनान् । आरोपनीतस्य न सहेतुत्वमिति चेत् ; सत्यमेवर, आरस्य यथार्थवेदितया 'दोषविकटतया च मिथ्यावादासम्भवात् । तदेव तु माप्तत्वमथापि शास्त्रकारस्य निश्चितमित्यस्माकमस्ति खेदः। माकारि खेदः। तदाप्तभावस्य सुप्रसि२. दत्वादिति चेम् : किं तहि प्रयोजनवचनेन विनापि ते निश्चिततधामभावस्य तद्वचनमात्रा देव प्रवृत्तिसम्भवात् । न हि 'इदं त्यवा श्रोतव्यम्' इत्याप्तेनाशात: 'तद्वचनं प्रयोजनबदन्यथा वा' इति सन्दिग्धुमईति, तथा सन्दिहानत्य तत्रायु रेषाभावप्रसङ्घात् । न ह्याप्तस्य निष्प्रयोजमवचनसम्भवः तस्य परहितोपनियशुद्धचित्ततया सर्वव्यापाराणां साफल्यनियमात । सत्यम, अस्त्येवाप्तवचनस्य प्रयोजनम्, तत्तु प्रतिपावस्याभिवाञ्छितमन्यदत्यनु पदर्शने , ज्ञायत इति २२५ चेत् ; न; उपदर्शनेऽपि समानत्वात् । न चुपदर्शितमित्येव अभिवासितं भवति अनमिवाञ्छित स्थाप्युपदर्शनसम्भयात् । "अनमिवाग्छिसेऽपि प्रवृत्तिरनुपदर्शिते प्रयोजने स्यात् आमवचनस्यासुलझनीयत्वादिति चेत् ; अस्तु, न कश्चिदोषः, तत्प्रवृत्तेः पुरुषार्थहेतुत्वात् । तदेय वस्याः कय १ सदिदमुप- आ०,वा०प०,१० । २ धावत्यनि-आर, चा, १०, स० । ३ वचमस्य ।। "उदेचति शकटं कृत्तिकोदयात्' इत्यनुमाने । ५ शकटोदयकृत्तिकोदश्योः । ६ अन्यथानुपपत्थम् । ७ पचनस्यायिक अर्याऽभावे अनुयशस्वादिययनस्याऽलिले। ५ योग्यस्वम् । १. अन्यथामतपसत्यव्यतिरिक्तस्य।" साधनस्यापिसिभा0,40,101 १२वीयतासामान्यस्य । १३ बन्यथानुरपश्चत्वातिरिकास्म । १५ सके तग्रहण । १५ साल एक 1 १६ कस्य ता.1 चमत्य । १७ सकालीति भा०२०प०, सः। 16 पचनस्थ । १९ दोषविकल्यतया आ०,०,५०.स.। २० प्रयोजनवचनेन । २७ जमस्य । १२ अभिवा--ता०।२५ प्रवृत्तः।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy