________________
२२]
प्रथमा प्रत्यक्षप्रस्ताव को पुनस्तेषां न्यायो मलिनीकृत इत्याइ-'अतिमहापापैः' इति । मलोपलेपस्य पापकार्यत्याभिनिवेदनेमाहेतुकत्यं प्रत्याचक्षणः तस्याशक्यप्रक्षालनत्वामा निवेदयति, हेतुमतः स्वभावस्यापि तोतुविएशोषस्थानेन शस्यनिदर्शनस्वात् , तन्निराकृवमेतन्
"वृष्यमाणोऽपि नाशार: शुलतामेति जातुचित् । निजस्वभावसम्पर्कः केनचिन्न निवार्यते ॥"
[३० वार्तिकाल० १:२३४ ] इति । पापानामतिमहत्वप्रतिपादनं तु मलस्य सन्माननिबन्धनत्वाभावात् अन्यथाऽतिप्रसङ्गः शुद्धन्यायविक्षामपि तन्मात्रसादापाविरोधास् । कुतस्तेषां तानि पापानि ? मलिनीकृतान्यायाचेत् ; 'सोऽपि कै ? तैरेयेति चेत् ; न ; परस्पराश्यप्रसङ्गादित्यत्राह-'पुरोपार्जितैः' इति । अन्नदमैदम्पर्यम्- नहि य व न्यायस्तैरधुना मलिनीक्रियते तत एव तानि येनायं दोषः किन्तु १० प्रागदोपार्जितानि, तदुपार्जने चापरस्वत्पुरोपार्जिसो मलिनीकृतो म्यायो हेतुः सोऽपि तदपरपापनिवन्धन इत्यनादिरय तस्मबन्ध इति । अनेन सहजो मलसम्बन्धो दर्शितः ।
तं पुनराहाय्यं दर्शयति-'स्वयं गुणद्वेषिभिः' इति । न्यायो मलिनीकृतः' इवि पतसे । गुणद्वेषिणश्चैकान्तवादिनः तः परमगमन्यायगुणस्य अपपन्नजीवादिपदार्थप्रकाशनरूपस्थ द्वेषात् । स एव कुत इत्याइ-'कलिषस्लात् कलिकालशक्तः। तेस्य साधारणत्यान् सर्वेषामपि १५ सद्वेषः स्यादित्यत्राइ-प्रायः प्राचुर्येण । तदपि कुत इत्याह-माहात्म्यात्तमसः । भविद्याधकारसामर्याम् । न केवलं काल एक गुणद्वेषकारणमपि त्वविद्यासामध्यमपि । न च "तत्सर्वेषामिति भावः । निवृतो घृतस्याश्ययार्थः ।
समुदायार्थस्तु सम्बन्धाभिधेयप्रयोजनलक्षणः। तत्र न्याय एवाभिधेयम् । तेन च शास्त्रस्य वाच्यवाचकभावः सम्बन्धः। स सामोक्तः । न हि तेन" न्यायमनुवाणेन स २० नैर्मल्यं नेतुं शक्यते । प्रचोजनं तु शास्त्रस्य न्यायमल्यनयनम् , तेन सम्बन्धी हेतुहेतुमद्भावः, शालस्य तशेतुत्वात् , तस्य २ तत्कार्यवान् । स च कण्ठोक्त एव 'वचोभिनेनीयते' इति वचनात् ।
किं पुनः शाक्षादौ सम्पन्धाभिधानस्य प्रयोजनमिति चेत् ? "विवाह:-ओमृजनप्रवर्सनम् । सति हि सम्बन्धाभिधाने समिहितप्रयोजन प्रति आशापरवशीकृतश्वसः प्रोट- २५ जनस्व शास्त्रश्रवदभ्यासादौ भवति प्रवृत्ति सति । तदुक्तम्
"सर्वस्यैव हि शास्त्रस्य कर्मणो चापे कस्यचित् । यावस्प्रयोजनं नोक्तं तावरकेन गृखते ? ।
sada
१-मावालि-भा०,१०,१०,स. रत्वान्निरा-सा पापल्यायमलिनीकारः तसाच पापोद्धव इति । पापानि। भा-आ., 40111 शास्त्रम । १२ म्यायः । १५ मीमांसका।
पापलेश। पाश । ५ म्यायमलिभीकारः ।
षः। ९ फलिबलत्या सर्वेषामपि