SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ म्यायषिमिळायचेवर [ १२ नवत्परित्यागसम्भव इसि चेत्; न; स्वयं सदपरित्यागेऽपि प्राशिनकैः तस्प्रत्युक्तेन वैरिपइन वा परित्यागस्य प्रयोजनात् । मत्सरिणोऽप्यनुकम्पनीयले निमाहात्वं न स्यात् 'अनु. कम्प्यसे निगृह्यते ' इति विरोधादिति चेत्; सत्यमेतत् वस्तुतो निमहाभावात् । न हि तत्त्वज्ञानस्य निःश्रेयसावा मिनिबन्धनस्य पात्रतामुपनीयमान एवं निगृह्यते, तदुपनयनस्यानुग्रह५ त्वात्। कथं तर्हि कथितम् स्वपक्षसिद्धिकस्य निगोऽन्यस्य वादिना" ; J इति चेत् ? न ; निमाहशब्देन मिध्यामिनिवेशनिवर्त्तनस्याभिधानात् । स्वपक्षसिद्धिस्तेनाभिधीयत इति चेत्; न; तत्सिद्धेरपि निवृत्तिरूपस्यात् । न च तन्निवर्त्तनस्य वस्तुतो निग्रहस्वानत्यम्; अनन्तसंसारसरिस्पास निबन्धनतदभिनिवेशनिवर्तनस्य सुतरारामनुप्रहस्थान स्थात्, निग्रहस्थानशव्देनाभिधानं तु प्राश्निकाभिप्रायवशात् । प्राश्निकाः स्खलु तस्य निवर्तनादी१०. वस्तुनिर्वाहशक्तिवैकल्यमाकलय्य पराजयमुद्धोपयन्ति, स्वयं व यादी सेवस्थितया स्वरखिद्यते इति तदभिसन्धिवशात्सन्निवर्त्तनं विप्रहस्थानमुक्तं न वस्तुतः । नन्वेवमपि तस्यास्त्येव परितापः, न चानुकम्पाविषयः परितापयोग्य इति चेत् भवतु कियानपि परिताप न चैताचा तदनुकम्पा दुष्यति, दुरन्तदुःसहसंसारदुःखकारणस्य ततस्तयाऽपसारितस्वात् । हि महतो व्यावैरपसारकारणमातुरस्य तदास्त्रकटुकमपि "विव्यौषधं दोषमुद्धति । भवत्वियं वत्र वार्ता यस्यैवमभिप्रायः 'प्रतिवादिवचनेनोपपत्तिमूपितेनोद्भादियों” मम निरवद्यनिःश्रेयसप्रासादशित्यधिरोहणद्वारकाटो विघटिताधोगतितालप्रवेशमार्गः चिराय मे कृतार्थत्वं भवितव्यताबलेनोपस्थापितम्' इति भूयतः परितापस्याप्यभावात्, यस्य तु सभ्यसाक्षिकं स्वषुद्धिप्रत्ययञ्च पराजितस्यापि नैवमभिप्रायः कुतश्रियान्तराद्दोषात् केवल पराजयपीडैव महसी, तत्र कथमनुकम्पा न दुष्यतीति चेत् । उच्यते - यदि तस्य परिपीडाभयात्पराजयो २० न कर्तव्यः वहिं तस्य वचनप्रामाण्यात् बहवोऽप्युन्मार्गमनुपतन्तस्वार्थ महान्तमन सदुःखनिंगन्धनमशुभास्त्रवमापादयेयुः, पराजितस्य तु वस्य वचनविश्वासाभावात् न "तेषां तदनुप्रासस्ततो नायं प्रसङ्ग इति तात्कालिकखेदहेतुत्वेऽपि अशुभाषनिरोष रूप महोपकारकारणत्वात् “तत्राप्यतुकम्पा न दुष्यत्येव । यस्य तु प्रतिपाद्यमानस्याप्यप्रतिपत्तिः "अन्तरङ्गवैकल्यात् नापि स्वमतानुरागप्रयुक्तात् "काकवासितादुपरतिं (विः) न तत्रानुकम्पनम् - "" अविनेये माध्यस्थ्यम्" १५ [ ] इत्यागमात् | नापि तस्य वस्तुवादेऽधिकारः प्रारिनकैस्तनिवारणम् । न हि शक्तिविकता ऽभ्यवसितमपि वादेऽधिकारयन्ति “समर्थवचनं वादः " [प्रमाणस० ६/५१] इति तलक्षणापरिज्ञानप्रसङ्गात्, काकवासितस्य च तेजस्विना नरपतिना निवारणासः । तदुपपन्नं विपरीतोऽप्यनुकम्प्यत इति । १५ ५० : मात्सर्वपरिस्याम २ परिषद्ले आ० वा० । 'सभ्येन ३ मात्सर्य परित्यागस्य : ४ मिध्यामिमि वेशनिवृति । ५ मिध्याभिनिवेशनिवर्त्तनात् । प मियते श्रा०, ५०, प० । प्रामिकाभिप्राय ८ चैत् भ०, प० । ९ ततः नादितः तथा अनुकम्पया १० दिव्यतमौ भा०, ५०, प० । ११-मोभूषितो . आ०, ब०, प० १२ मानयादिरूपात् । १३ उत्पभाषिय विपरीतवादिनः १५ श्रोतॄणाम् १५ विपरी वादिन्यपि । १६ बोधशक्स्यभावात । १७ पाकशन्दवजिरात्। १८ "मैत्रीप्रमोद कारुण्य मध्यस्यामि व परगुणाधिकलिश्यमानादिषु ।” १० सू० ७३१ ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy