________________
मार्गदर्शी
प्रथमः यक्षप्रस्ताव तेनायं न परोकार इति नश्चिन्ताप चेतविरं
सूक्ताभ्यासविर्द्धितव्यसनमिस्यत्रानुबद्धस्यहम् ॥" [प्र. बा० ११२ ] इसि पेत् ; अत्राह-हितकामिनाम् । हितानि न्यायविनिश्चयवचनानि हितस्य परमागमस्य है: नैर्मत्यनयनात् । परमागमस्य च हिसत्वं हितस्य निःश्रेयसस्य तत्कारणस्य च यथावदन्वास्यानाम् । तानि कामयन्ते प्रतिग्रहीतुमिच्छन्तीति हितकामिनस्तेषामिति ।।
कुतः पुनः बालानां हितकामित्वम् ? म हिते हितमिदमिति जानन्सि पास्यविरो. धात् , अजामन्तश्च कथं नाम तस्कश्मयन्ताम् , परिझातविषयत्वात्कामनाया इति चेत् ? म ; अव्युत्पन्न सन्दिग्धयोः स्वयं तत्परिज्ञानाभावेऽन्यालायकवनातदुपपत्ते, आचार्य तयोयाधुद्धिसम्भवात् , असम्भवदा बुद्धिकयोरभव्ययोरप्रतिपादनेऽप्यदोषान्, “क्रिया हि ट्रैव्यं विनयति नाद्रध्यम्" [ ] इति न्यायान् । विपर्यासोपहतस्य तु यपि न तत्र हितबुद्धिस्तथा- १० ऽप्यसौ पूर्वपक्षबुझ्या तत्कामयश एवं अपरिहास्तपूर्वपक्षस्य स्वपक्षनिर्णयासम्भवात् “विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः" [ न्यायसू० १।११४१] इति वचनात् । न दि धर्मकीर्तेरपि 'सूसाभ्यास' इत्यादि षषनाल सुसमाहित्वं प्रकारान्तरान्न सम्भवति ।' नहि तस्यापि स्वत एवं सूक्तपरिज्ञानम्, अन्यथा सद्वदन्येषामपि तत्सम्भवात् 'अप्रतिवलाज्ञो जना इत्यसतं स्यात् । अव येषां तदसम्भवः, ताप्रति सङ्गतमेवेदमिति चेत् ; न तर्हि सर्वथा १५ शाखस्थापरार्थत्वम् असम्भवतल्परिज्ञानान प्रति अपरार्थत्वेऽपि वैद्विपरीताम् प्रति तस्वोपपसेः । तथा चेमपर्यास्त्रोधितवचन्म 'तेनाऽयं न परोपकारः' इत्यादि । स्वयं च शालान्तरस्य "कृपया तभीतिरुयोत्यते' [ ] इति कृपापदोपादानात् पायर्यमभ्यनुजाननेच बार्तिकस्य तत्प्रत्याचष्ट इति कथमनुन्मत्तो नाम ? न हि शामस्यैक कस्यचित्पारार्थ्यम् अपारायंमपरस्यानुन्मसः प्रतियतुमर्हति । ततोऽनुकम्पावतां पारायेनेच शास्त्रकरण न व्यसनितया । २०
नन्यनुकम्प्यतामयुत्पन्नः सन्दिग्धश्च, विपरीतस्तु.कर्थ प्रतिकूलत्वात् ? म हि स्त्रमतप्रतिकूलमेव कश्चिदनुफम्पितुमईतीति पेत् ; न ; महापुरुषव्यापारस्यैवविधत्यात्, महान्चो हि प्रतिकूलेऽप्यनुकम्पामेवोपनयन्ति । न प संत्रासौ निश्कलैय; तत्वप्रतिपादनस्य सरफलस्य भावात्। प्रतिपाद्यमानोऽप्यसौ मत्सरित्याग्न प्रतिपद्यते प्रत्युत तत्प्रत्याख्यानायैव प्रवर्तते ततो विक्लव तत्रानुकम्पति थे ; किमिदं प्रतिपायमानत्वं नाम ! प्रतिपत्तिकारणोपसमर्पणमिति" चेत् न २५ सहि सदप्रतिपत्तिः अविकलकारणसमर्पणे शनिच्छतोऽपि तत्प्रतिपत्तिरवश्यम्भाविनी सन्निहितप्रदीपस्यानभिमतरूपदर्शनवत् । प्रतिपद्यमानोऽपि तरङ्गीकारं न समर्पयति मात्सर्यादिति चेत् ; म नपपत्तिमद्वस्तुप्रतिपत्तो मात्सर्यपरित्यागत्यापि सम्भवात् । विजिगीषुतरस प्रवृत्तस्य तेजस्पिनो
तस्ततः"-वार-ज्ञानवि--04.40 1 यं भव्यम्। धर्मवीरपि । ५ सम्मपरिशन्धन शिष्यान् । प्रमाणकार्तिकस्य । . पारार्थम् । ८-तब क-आपसप० । ९ विपरीते अनुकम्पा । १.विपरीषः । १-पसर्पमिति-भाग , प.।१२विपरीतस्य अप्रतिपत्तिः ।