SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ न्यायविनिश्चयविवरणे विशेषात् । तत्र चैतन्यमेव नास्ति कर्थ सत्यजातीयत्यमात्मचैतन्यस्येति चेत् ? प्रतिपायेऽपि लहि प्रमाणमस्तीति पुतः यतस्तत्मनातीयत्व प्रतिपायकपमाणस्य स्यात् १ अल एवानुमानादिति चेत् ; न : . भक्त्र 'साम्यात् । अनुमानान्तसिद्धी तत्सजातीयत्वं स्वचैतन्वस्थ, सतोऽपि वचनस्य तस्सजातीयकार्यत्वम् , अस मृतशरीरे चैतन्य सिद्धयति, इति चक्रेकापादनस्य च ५ प्रतिपाद्यप्रमाणानुमानेडायनिवारणात ततो मृतव्यवस्वाश्रीचने इति;अापीदं वक्तव्यम्-'कथमुत्तम न क्रिश्चित्क्षीयते' इति । तन्न प्रमाणेऽपि वचनस्य प्रामाण्य अहिरर्थवत् । सत्यमेतन् , नहि यवनात्प्रमाणप्रतिपत्तिः स्वसंवेदनापत्र तत्प्रतिपसेः, वचनं तु केवलमनुवारकमेवेति चेन, किमि दमनुवादकत्वं नाम । प्रतीक्षप्रत्यायनमिति चेन् ; न : वचनात् तस्यतीत्यभावात् । न हि वारशंस्य स्वसंवेदनात्प्रतिपत्तिः प्रमाणस्य ताशस्य वचनादस्ति प्रतिपत्तिः । तस्य स्वलक्षणाकासविषयत्वात् । १० आकारान्तरविषयत्वे तु न तेने प्रमाणमन्यते । न ह्यन्यविषयेणान्यवनूदित भवति, अतिप्रसङ्गान् । संविषयसामान्याकारस्य प्रमाणस्थलक्षाफल्बाध्यवसायात ते सदभूद्यत एथेति येत; मतदाफारस्य सदेकत्वाध्ययसायस्य च चिन्तितस्त्रान् । ततो क्यनमकिम्पिकरमेधेति म सेन शास्त्रमन्यता कर्तव्यम् । परस्य कुर्वतश्च सत् वन्सुतो बस्तुगोचरं तृतीयमेव प्रमाणमझीकर्तव्यम् , अन्नया "तत्कृतस्य शास्त्रादेरकृतकल्पत्यप्रसङ्गादित्येसद् 'पचोभिः' इत्यनेन निवेदयति । वरला विशेषणमाइ--'तम्रानुकम्पापरैः इति । सांस्रायते सांसारिकधोरदुःस्वगापतपरिपासात परिपालयतीति तत्रा, सा यासावनुकम्पा कृपा च सैध अपरा. आदिभूता हेतुत्वेन येषां तैरिति । परशध्यस्थोसरार्थत्वात् तत्प्रतिपक्षवाचिनश्च अपरशब्दस्य आद्यार्थत्योपपये एवं व्याख्यानम् । तदभेन "परपरिरक्षणपरायणया कृपया वयसां प्रवृत्ति दर्शचम् शास्त्रस्य पाराचं दर्शयति । के पुनस्तच्छन्देन परामृश्यन्ते ? येषामय न्यायो मलिनीकुत शति श्रूमः । केषां मलि. २० नीकृत इत्याह--यालानाम् इति । हिनेतरवियेकविकलर अलास्तेपामिति ।। ____ यहोवं न ते प्रज्ञावलविकलवादेव सुभाषितार्थिनो भवन्ति, बलवत्प्रश्नानां हि महा. स्मनामेष धर्मो न पुनरप्रतिबलप्रज्ञानां बालानाम् । तेहि सहजास् "आहाच मात्सर्यबलान केवलमनादरमेव सूक्कालापिषु कुर्वन्ति प्रत्युत 'द्वेषमप्यारचगन्ति सतो न परोपकारचिन्तया शाखपायाभनुबद्धस्पूहं मनः कर्तव्यम् , अपि तु सूक्तमोयरसुचिराभियोगविवद्धिसभ्यसमया २५ वित्तवृत्यथेति । तदुकम् "प्रायः प्राकृतशक्तिरप्रतिचलप्रज्ञो जनः केवलं "नानयेव सुभाषितैः परिगतो विवेष्ट्यपीमिलैः । मृतशागरे । २ प्रतिपाचरातप्रमाणे मृतसरीलगतचन्थे च । ३ सामान्मात् श्रा०,०प०1 परशारीरे चैतन्यासिौ। ५षसादेवानुमानास्त प्रतिपाचगतप्रमाणसिद्धी सत्सयातायार्थ प्रतिपादकप्रमाणस्य, ततोऽपिचचनस्य तत्सजातीवकार्यवमतश्च प्रतिपाय प्रमाणसिसिरिति प्रकम् । स्वसंवैवनानुभूतप्रमाणप्रतीश्यभावात् । --शस्थ संवे-80०,१०८ क्यनस्य । बनेन । थचनविषय 1 अपनेर । १२ घौडरय सादिकं कर्दतः १३ वचनम् । १४ रहतशा-आ-, २०, प० । १५ परिर-स०, २०, ५०१ १६ मारोपिलान् । १७ प्रवेय. मेवाचस्यन्ति भा०, १०,००मामा-श्रा०,००
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy