SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ४७ १२] प्रथमः प्रत्यक्षप्रस्ताव प्रसङ्गात् । अपि च, अकस्तुतोऽप सामान्यस्यैव संधिसिविषयत्वं स्यादस्यितरूपत्याविशेषात् । वक्ष्यले चैतत "प्रमाणमर्थसम्बन्धात्प्रमेयमसदित्यपि । केवलं ध्याध्यमेवैतलिम सन्तं समीक्ष्यते ।।" [न्यस्यकि०का०२८५] इति। तास्वरूपस्थ ग्रहणम् । ततो न बहिरन्तर्वा सामान्य वस्तुभूतमिवाचस्तुभूतमपि सम्भ. ५ पति यहि भवत् शब्दवाच्यं भवेत् । वदनेन लिङ्गसाध्यसम्बन्धस्य तद्वाच्यत्वं प्रयुक्तम् ; लिङ्गामा तत्साध्यसम्बन्ध स्थायोगात् । ततो यदुतम्-"लिङ्गस्य सत्साध्यसम्बन्धस्य वा प्रतिपादक सूचनं परार्थमनुमानम्" [ ] इति ; सत्प्रतिविहितम् । न लिङ्गेऽपि पचमभव्यभिचारितया प्रत्ययकर सत्यपि सस्मिन् प्राक्प्रवृत्तप्रतिबन्धविषयमाणपर्यालोचनादेव लिङ्गप्रतिपत्तेः २० वचनमात्रासदभावात् । वरनं तु केवलं तत्प्रमाणानुस्मरणमेवोपस्थापयतीसि सत्रैव तत्प्रमाणं न बहिरर्थे । तदुक्तम्... "अर्थे हि वचनपत्रमा प्रमाणे तु प्रमाणमिति न किञ्चिरतीयते" [ ] इति चेत् ; न प्रमाणेऽपि तस्य स्वयोग्यतयैव प्रमाणावे तृतीयं सत्प्रमाणं भवेत् । शाब्दज्ञानस्य विकल्पत्वेन प्रत्यक्षानन्तर्भाषात् लिङ्गनिरपेक्षवेन शननुमानत्वात् । ततः प्रमाणसंख्यानियम एव क्षीयत इति कथमुक्तम्-'न किञ्चित्क्षीयते' इति । भवतु वहि वचन- १५ मनुमानमेव प्रमाणे तस्य सेन प्रतिवद्धत्वेन रिजरवोपपत्तरिति चेत् ; कस्य तत्प्रमार्ण यत् वननादनुमाप्तध्यम् ? प्रतिपादकस्येति चेत् ; उपपन्नमेतत् ; बचनस्य "तत्रैव भायात् । लिङ्ग वि यत्र स्वयमवस्थितं तद्गतमेव साध्यं गमयति नान्यगतम्, पर्वतधूमात् "महोदधौ पायमानुमानप्रसङ्गात् , किन्तु तेनानुमितेनापि प्रतिपाद्यस्य किं फलमिति वक्तव्यम् ? सम्बन्धहणमिति चेत् ;न; अन्यत्रमाणेनान्यस्य तद्हणायोगास प्रतिपुरुष प्रमाणभेदकल्पनायापत्तेः एकीयप्रमाणेनैव २० सर्वस्य तद्विषयपरिच्छेवसम्भवात् । तन्न प्रतिपादकस्य सत्रमाणम् । प्रतिरायत्येति चेत् । न ; वचनस्य तत्राभावातू प्रतिपादकवचनाच न "तदनु. मानम् । प्रतिबन्धाभावात् । न हि प्रतिपाचप्रमाणोद्वं प्रतिपादकवचनम् । सन्तानान्तयसिद्धिप्रसङ्गात् , सन्तानान्तरभाविनो थाहायदेः स्थबोधादेवोत्पत्तिप्रसङ्गात् । तन्नातीयापुत्पन्नं ततोऽयुत्परमेवेति चेत् ; स्यान्मतम्-प्रतिपाद्यप्रमाणसातीय हि प्रतिपादक- २५ प्रमाणम् , उदु यचनं प्रतिपाद्यप्रमाणादयुत्पन्नमेव ततस्तदनुमानम् । न चातापक्षधर्मत्वम, तत्समातीयपश्वधर्मरखेनैव सत्पक्षधर्मश्वस्यापि छाभादिति सदसारम् । स्वसस्पन्धिमा व्याहारादेर्मुताभिमतशरीरे चैतन्यानुमानप्रसङ्गात् , तस्यापि सरसजातीयकार्यत्वा लिदास्यत्वम् । २ श्यने । ३ अविवाभावमाहिप्रत्यक्ष भाविविकत्वज्ञान | ३ प्रमाणानुस्मरणे। ५ बचनस्य 1 -मी -प्रा०प०, ५०, स. ७ व्यामिश्राहित्रमाणे । ८ श्यनस्य । २ प्रमाणे । तत्प्रतिचम्क-मा०,१०, प। सा प्रतिबन्ध-110 प्रतिपादक एवं 11 महानसादौ पाकामु-आ, व., प०, स.। १२ प्रतिशतमापनुमानम् । १३ प्रतिपाद्यप्रतिपादकयोसेकसम्तानलं स्यादिति माः । पक्षमादेः १५-हि -०, २०, ५०, स. अतिपादकामामोद्भवम् ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy