SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ४६ न्यायविनिश्चयविवरणे [१२ चक्रकप्रसादनवस्थानापत्तेश्व। सन अयस्तुनि रस्त्वध्यासः सम्भवति, यतोऽभ्यासावस्थायां श्थ प्रारययोरेकत्वस्य अघिसंवादकारित्वं रिङ्गस्य वा स्वरूपसाध्यसंवित्तिहेतुत्वमिति दुष्परिहारमहावासिसस्वं सर्वलिङ्गानाम् , तेषामवस्तुसामान्यरूपता स्वज्ञानाहेतुत्यरत् । अत एक साध्यसंविधिकरणाभायात् 'तद्वधनानामसाधनावदनवाच । परत्वेष यदि सामान्य ज्ञानरूपत्तयोश्यते । 'लिलप्ताऽर्थस्य हन्तवमसामान्यात्मनः कथम् ? ॥१८७|| अर्थादेव च धूमादेष्यवहाराय सौगताः । पावकाद्यनुमानेन प्रवृत्ति कल्पयन्त्यमी ।।१८८|| अभ्यासाझा (साक्षा) नधर्मस्य यधर्थस्यापि लिना। अध्यरत ननु सामान्यमवस्त्वेषति भाषितम् ॥१८९॥ ज्ञानात्मनापि सामान्य वस्तु यचन्वयात्मना । अर्थात्मनाऽपि किन्न स्वास्तु सामान्यमन्वितमू ? ॥१९॥ अनायाह यादानेऽपिनमायो ! ततोऽमिधेय यस्त्वेव बहिः सामान्यमागतम् ॥१९॥ नषैतदभ्यनुज्ञान सौगतानां हितावहम् । तदवस्त्वभिधेयत्वात्" इति कीर्तिवचःश्तेः ॥ १९२॥ वालहण्येन सामान्य वस्तु ज्ञानगोचरम् । व्याजोक्या किम् ? न सामान्य सर्वशास्तीति कथ्यताम् ।।१५३।। स्वउभारूपतयैव ज्ञानगतस्यापि सामान्यस्य वातुत्वे यहिरन्तश्च स्खलक्षणमेडास्ति २० वस्तुतो न सामान्यमिति स्पष्टमभिधातव्यं किमनया 'ज्ञानात्मना वस्त्वेव सामान्यम्' इति ज्याजोत्या १ म प सामान्याभावे वचनन्यवहारोऽपि विषयामाचात् स्खलक्षणस्याद्विषयत्वात् । झानस्वलक्षणमेवाबाहामपि पाहातया अनन्वितमप्यन्धिततयाऽभ्यवसीयमान सामान्यमिति चेत् ; कुतस्तस्यै तथाऽभ्यवसाय: । स्वत एवेति चेत् ; म; स्वलक्षणतयैव स्वतस्तस्य वेदनसम्भवासत्व भावत्वात् न सामान्यरूपेण विपर्ययात् । तदपि तस्य स्वभाव इति चेत्, न; वस्तुत एवं २५ सामान्यसिद्धरुतत्वात् । अस्वरूपमपि वासनाशेषातेन" तद्गात इति चेत् ; न, प्रतिबन्धाभावात्। में हि ततस्तस्योत्पत्रिः; सस्थावस्तुल्वेनाहेतृत्त्वात् प्रतिबन्धान्तरस्य चामभ्युपगमात् । कारणत्वमेव व ग्राह्यत्वम् , "ग्राह्यतां विदुईतत्त्वमेव" [प्र०मा०२।२४७] इसि वचन्धन” । अकारणस्यापि तस्य स्वयोग्यतयैव संदर्भ माइकमिति चेत् । न स्वमतव्याघातेन ध्यानध्य हेतुप्रातारासान् । २ लितोऽर्थ-प्रा०, ०, ५०,०।३ ज्ञानात्मना भासमानमपि सामाभ्यम् । ५ "न सस्यभिधैयत्वान-तत् सामन्यं न दस्तुरूपादिस्वभापम् अभिधेयरवात, "-1 वा०म० २११। धर्मकीर्ति। ५ भानवलक्षणरूपतया । ६ कथ्यते मा०, २०, ५०, स.. शब्दाचश्चात । ८० वा २३५-७. श्व्यम्-पृ. २२रि०५।१ अबस्वलक्षणस्य, १० सामान्यरूपमपि । 11 वैन रखनस्वलक्षणवेम तत् सामान्यम् । ततः सानान्थात् तस्य ज्ञानस्वलक्षणस्य । १३ कार्यकारणभावातिरिक्तस्य । १४ "मिसचल कथं प्रायमिति चेत् । ग्राह्यतां विदुः । हेतुत्वमेव युति शनाकारार्पणक्षमम् ॥"- का। १५ सामान्यस्य । १६ न घरच्य-प्रा०, २०, २०,801
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy