________________
११२
प्रथमा प्रत्ययप्रस्ताघः
मनुमन्यते परैः यदेव रष्टं तदेव प्राप्तम' इत्यभिप्रायनिवेदनात ; नवेकत्वस्याप्यवस्तुस्वभावस्य वस्तुस्वलक्षणाभेदाभ्यबसाये वातुस्वभावभूतानन्यधर्मानुपातिश्वेत खान्वयस्वभावपरित्यागात् कथमविसंवादकारिय स्वलक्षणवत्पुनरप्यविसंचादनिमित्तमेकत्वान्तरपरिकल्पनायो तदवसमलयरखाना
___ स्यान्मतम्-न सर्पस्य बस्तुधर्मस्य बलवत्त्वं व्यवहारोपयोगिग एव तस्य बलवत्वात् , तदुपयोगित्वच शक्तरेव मान्य (नानम्ब) यस्य, ततः शक्तिरेक अवरशुन्यथ्यारोप्यते नॉनम्वया, सेंद- ५ ध्यारोपे हि न प्रस्त्याने संत्रादाभाशात् । न हि तस्यादनियतवस्तुविषयत्वे संवादित्वं नाम अतिप्रसङ्गमम् । नाप्यनुमानम् ; लिङ्गामावान , अनन्वितस्य लिलावायोगादिति प्रत्यादिव्याहारः सर्व एचोच्छेयेत, वस्य प्रत्यक्षादिनिबन्धनस्य तदभावे गत्यात्तराभावात् । न च व्यवहारमुपजीवता संदभावायोपक्रमः श्रेयान् । तदनुपजीने तु प्रत्यक्षादिनिराकरणमभिगतमेव ताथागतानाम् , सकलव्यवहारपरिस्पन्दामाचे निरवशेषविकल्पनिष्क्रान्तस्य संवेदनपरमार्थपर्यवसितस्य १० सर्वश मुक्तत्वेन प्रत्यक्षादिचिन्तया प्रयोजनाभावात् । तदुक्तम
"ययद्वैते म पोलोस्ति सुत मारिया
वर्तते व्यवहारश्चेत् प्रत्यक्षाद्यपि चिन्त्यताम्।"[प्रयासिकालः १।३६) इति । ततः प्रयोजनक्शाएछक्तिरेषाच्यारोप्यते नानाधय इति ; सदसमीचीनम् ; अगम्ययागारोपे शरप्यनारोपप्रसङ्गात् तस्यास्तत्स्वभावात् । न हि सा तस्वभावा "सतो निष्कृष्याध्या. १५ रोपायतुं शक्यते, स्वरुपत एवं निष्कर्षणासम्भवात् स्वरूपाभावप्रसङ्गान । कल्पना निष्कर्षणमिति चेत् ; R; अनिकृष्टस्वभावायाः ततोऽपि तदसम्भवान् । न हि कल्पनाण्यभेदिनी भिनत्ति “तमानीनेच तदभेदाभाषप्रसङ्गात् । अन्यया भिमतीति चेस ; न ; सदा शतरेलाभावान् । न हायिकामाना भेत्तु' शक्यते, ""पदापि तनावे क्षणक्षायवाभावापत्तिः । सत्यम , न कल्पनया भिद्यते शक्ति, केवलमभिन्नापि भिव सस्था "प्रत्यव- २० भासत इति चेत् । कल्पनागतैव तर्हि शतिरष्यवसितम्या, न वस्तुगता। न सरपथ्यं भवताम, तरछतरप्यवस्तुरूपत्वात् । न चावस्तुतस्तथाविधादेव सामार्थक्रियाकारित्वं कर्मरोमसामाध्यासाद् वध्यासुतस्यापि सुप्तप्रयोजनकारिस्मतसङ्गात् । कस्तुभूतैव "कल्पनाशक्ति वस्तुशक्तस्तत्राध्यासादिति चेस ; न; अनन्विताया एघाध्यासप्रसङ्गा तत्स्वभावत्वात् अनन्ययनिष्कधाया असम्भवात् । कल्पनया सम्भव इति चेत् : न; 'कल्पनागतेब' सहि' इत्यादेरावृत्त्या ३५ ..--.-.
- - -.--. -. .-..."ततोपबहार प्रसिद्भगवयदिन एकत्वं समाधिस्य यदेव दृष्ट लदेव प्राप्तमिति व्यवसायमा प्रमाणतावहारः सय वराध्य देशकालाद्यमैदान।"-प्रघातिकाल. १५ १२-वस्वानुस्व-आ०,०प० । ३ वाक्यआ.,40, 40, कानावकMTO,,प,स०) ५ वस्तुगतस्य शमन्तिस्य अभ्यारोपे।६- प्रसंवाषामा०प०५० स० 1 प्रमात्मक भवेदिति भावः । ७ मत्य सस्य । ८ स्यहासमादाय । संवेदनस्य पर-आ०, २०, ५०, स
र स्य" "याहते शेषोऽति अपवहारहतेपरजोकोऽपि चिन्त्यताम्।"-40 कार्तिकास११३६ । 'न दोषोऽरिस्मिन्, पाठे 'पद्यत निदोषम्' इत्यय प्रायः । १२ नान्यः मा०,५०, ५०, स. १३ धर्मधर्मिणीरभेदात् सोरपि यस्तयत् समन्वयस्वभावस्यात् । १४ अनन्वयतः । १५ कल्पमातोऽपि । १६ शस्तिम् !-प्यासेदेन भिनं-५०१० उत्पतिक्षा एव। १८ मणिकस्वात्तस्याः । १५ उत्तरकालेऽपि । १.कल्पनायाम् । २१ कल्पनाको प्रतिभासिता शक्तिः । २२ गत इब त-पा.२०,०,१०।
-