________________
४४ न्यायचिनिश्चयविवरणे
[११२ पक्षधाविनमेन दोर्ष पारने विभिनि । मान! दिल्यावं पर्यनुयोगः 'परस्यापि । अवस्तुनोऽप्य कारणस्यैध ग्रहणे सर्वसर्वहत्त्वस्थ प्रतिपाद्यप्रतिपादकभाषाभावस्य च समानत्वात् । न हि निया मकामाघे तत्रापि विज्ञानानां विषप्रतिनियमः सम्भवति । विज्ञानासोनियामत्वं वस्तुमहणेऽपि समानम् । ततो वस्तुषवस्तुनोऽपि नाकारणस्य संवित्तिरिति सर्वहेतूनां सुशुद्धमझातासिद्धत्व५ मयबुध्यते । किंच, लिङ्गम्, अवस्तु च' इति व्याइतम् । लीनमर्थं गमयतीति हि लिनम,
लीनार्थम्मनश्च नापरं सजानकरणात ,, न चावस्तुनस्सस्करणम; वस्तुत्वप्रसङ्गादित्युक्तस्वास् । तत्कथं चनस्यासाधनाझ बचनत्यान्निग्रहस्थानत्वं न भवेत ! यस्त्वेकत्वाभ्यवसायात परस्धेष लिङ्गम् , वातुना हि धूमादिस्खलक्षणेन धूमत्वादिसामान्यमेकत्वेनाध्यवसितं वत्केर ततो न तस्याशक्तियनामहणमलिङ्गत्व ति चेत् । न सारमेतत् ; यस्मात्--
अयस्तुनोऽपि शक्तिइन्द्वरत्वेकरवन निर्णयात् । अंधत्वभेदनिर्मातरशतिर्वस्तुनो न किम् ॥१७॥ विशेषस्याप्यशसत्वे सामान्यवदयस्थिते । कुतोऽनुमेयसंवितिं लभन्ते हन्त : सौगताः ।।१८०॥ . एकत्वाध्यवसायेऽपि बलवत्वेन वस्तुनः । अपस्तुनि भदेच्छति शक्तिस्तुनीति चेत; ॥१८॥ अनन्वितत्वमध्येवं वस्तुधर्मः कथक ते । शचियत्प्रविशल्लिने वस्यकत्वेन निविते ।।१८।। सामान्यस्यैव सिक्षवमन्वयार्थ तच्छतः । असाधारणतास्यै प्राप्तेयं व्यभिचारकृत ।।१८३॥ सामान्य पुनरम्यधेपन्ययानोपमृग्यते ।
यस्त्वभेदनयाभाथे कथं तस्यापि लिहता ॥१८४!! सदभेदमये तस्य प्राक्यवस्थादनम्बयः । पुनः सामान्यक्लनिस्तु जमवेदनयरिंथतिम् ॥ १८५॥ एतेनाभ्यासभोंमे" यत्प्रत्यक्षमुपथर्णितम् ।
अविसंवादशून्यत्वं वस्याप्युक्तमनन्ययास ॥१८६।। अभ्यासावस्थायां हि दृश्यशाप्ययोरेकत्वमभ्यारोप्य तरसामयादथ्यहरयाविसंवादकरले
। बौद्धस्थापि । २ दशस्य ५८ एव विषयः न तु पटः हत्याकारकः । ३-नकार-मा०, २०, २० । ४- मस्सत्कारणरषं व-बा०, ब०, प०,स। ५ सौगतमतीपजीवियादियचनस्य । ६ अवस्सुना सह एकरनाध्यय. सायात पस्तुनः अशकिः मित्र स्थान ? ७ यथा धूमस्वलक्षणमता शक्ति: एककस्यवसायकलात् धूमसामन्ये उपसकामति तथा धुमस्वतक्षणगतमनन्धिसत्वमपि धूमसामान्ये अपसझामेन तथा व अनन्वयात न हेतुत्वमिति भाषः। ८ भदेवतः पा०, ५०, १०, स१ सामान्यस्यैन । १० वस्तुना सब एकरवाव्यवसायाभावे । १. अभ्यासबहुर ।-सभूमौ य-शा०, २०,०स० । १२ कार्तिकारखारे (१२)। -स्यापि संवादकाद