________________
११२
प्रथमः प्रत्यक्षपस्ताव तान्बयाभ्यवसाय इति चेत् : न: धर्मिगतस्य हेरास्वलक्षणस्यायनासम्भयात् । तत्रैवो. पलम्भात् । संयाविधस्यायन्यन्त्र भावे न फिरियादेशिकं स्यात् । सामान्यरूपेण तदेवान्यत्रोति चेत्, न; तपस्य व्यतिरिक्तस्याव्यतिरिक्तस्य वा स्पप्रतिभासेनापरिच्छेदात् । प्रत्यभिज्ञानेन तत्परिच्छेद इति चेत् ; ने ; तदर्शनाभावे तदनुत्पत्तेः । वासनायलान्तरात्तो कामिन्यादिक्षान्नवदवस्तुविषयं प्रत्यभिज्ञानं भवेन् । अवस्तुविषयमेव तेदस्तु सामान्यस्य सद्विषयस्या- ५ वरसुस्वादिति चेत् ; सिद्ध तर्हि लिङ्गस्थावस्तुत्वं तस्य सामान्यरूपत्वात् । तन्नेन तरसाध्यसम्बन्धस्थायषस्तुत्वं निवेदितम् । न हि सम्बन्धिनः सामान्यस्यावस्तुत्वे सत्सम्बन्धस्य वस्तुत्वमुपपनम् ; पन्ध्यास्तनन्धयावस्तुस्खे सस्सौन्दर्यबस्तुत्वासलात् । तम्न लिलादिशब्दानामपि वस्तुगोचरत्वं यतस्तद्वदन्येषामपि तदोपरस्य संम्भाव्येत इति चेत् ; उच्यते
अवस्तु यदि लिकं स्यारसर्वशक्तिविवर्जितम् । कथं सद्विषयो वितेविषयः कारणं हि वैः ।।१७५।।
यद्यवस्तुरूपमेव लिङ्ग ते सहि सकलशक्तिवैकल्यस्वभावं कथं तम् कस्यचिद्विज्ञानस्य विषयः स्यात् । विज्ञान प्रति कारणस्यैष तद्विषयत्वात् , "नाकारण विषया" [ . ] इति वचनान् । न थावस्तुनः कारणत्वम् ; वस्तुत्यप्रसङ्गान, अर्थक्रियासामर्थ्यस्य प्रस्तुत लक्षणत्वेनाभ्यनुज्ञानात्" । सकारमत्वेऽप्यवस्तुमहणे वस्तुग्रहणमपि स्मादिस्यसदेवत्-'नाकारण २५ विषयः" इति ।
यस्तुनो यदि देवत्वमनिमितस्य "कस्यचित् । "सर्वस्यैफेन संवित्तिः "सधैरेफस्य वा भवेत् ॥ १७६।। सर्वस्य सर्वयेदिखानुपाचं तसो भवेत् । प्रतिपाद्याविभायस्य कथयाऽपि कवं गतिः ॥१७॥ अवस्तुवेदि(द)नेप्येतरूपणं एश्यते समम् । ततस्तस्यापि वेधत्वमहेसोरेवमुच्यताम् ।।१७८
ययकारणस्यैव कस्पचिवस्तुनो ग्रहणम् ; सदा सर्वस्यकेन प्रहणम् अकारणत्याविशेमादित्युपायाभ्यासरहितमेव सर्वस्य सर्वदर्शित्वं भवेत् ।- वादिप्रतिएनस्यैव च प्रसिधादिन्ना प्राश्निकैइव नियमेन प्रतिपत्तौ न वार्तयापि प्रतियायप्रतिपादकभाषः प्रतिलम्धुं शक्यते । म हि २५ "प्रतिपन्नतद्भाव एवं परः प्रतिपादयितव्यः, प्रतिपादकस्यापि प्रतिपाद्यत्वेनानजस्थानप्रसङ्गादि." त्यर्थ पर्यनुयोगः परस्य स्वमतं प्रत्यनुरागमयमाध्यमादयति । न परीक्षिसं परीक्षालोचन: स्व.
पर्मिमानोपलवस्यापि सपशे साये । २ अध्यायत्ति । । वौदिष्टया अन्यापोहात्मकस्य सामान्यस्य । “प्रत्यभिज्ञानानुत्पत्तेः। ५प्रत्यभिज्ञानम् । ६-4 सा-आ० ब०, २०, स.। सभाम्यते मा०,०, सकार बौद्यानाम् । बौदस्य तसई-बा प., स.। 1. "मर्षभित्र्यासामर्थलक्षणस्वावस्तुमः ।" -सन्यायमि पृ०२३।१७ कस्य नेत् भा०,००, स.१२ बर्षस्य । १३ शानैः । १४ वस्तुनोऽपि । १५शासार्थः। 4-स्थानमादि-आ०, २०,०,०।१७-चनस्व-आ०, २०, ५०