SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ४२ म्यायविनिश्वयचिचरणे [ १२ 'भः' इति । अमेन म्यायनैर्मल्यनयनस्यानन्योपायत्वं दर्शयति, अन्योपायत्वे तद्वचनासम्भयात् । वचसमप्रमाणत्वात् कथं 'वैः स तन्नेनीयत इति चेत् ? न तत्प्रामाण्यस्य वक्ष्यमाणत्वात् । यस्तु तेषामवस्तुविषयत्वात् प्रामाण्यमनभिमतम्, तस्य निष्प्रयोजनमेव शाखं तेन कस्यचिदप्यर्थस्यानिवेदनात् तन्मतोपजीविनो वादिनश्च निमहावामिः साधनाङ्गवचनात् । ५] देवस्वं वचनम् "समस्तो वा वाक्वराशिरनर्थकः" [ ] इर्ति । न वचनमात्रस्यानर्थकत्वं प्रमाणानुपपत्रवस्तुवाचिनो बेदादिवचनस्यैवानर्थकत्वात् निरवद्यप्रमाणयः परिषेकपरिशुद्धस्य तु त्रिरूपस्य हिमस्य तत्साध्यसम्बन्धस्य च प्रतिपावकं वचनं प्रमाणमेव तस्य परार्थानुमानन सोमतेरीकरणात् । न व शास्त्रस्य निष्षयोजनत्वम् वितत्साध्यसम्म परार्थानुमानत्वात् । न च सन्मतोपजीविवादि लिङ्गाः साधनाङ्गस्यैव तेनाभिधानादिति चेत्; न; वचसाम१० घचर्नस्थाऽसाधनाङ्गवचनत्त्रम्, वस्तुविषयत्वाभावप्रसङ्गात् । तथा हि- तेषामवस्तुविषयत्वं प्रसज्यप्रतिषेधेन वा स्यात् " वस्तुविषयत्वं वचसां नास्ति' इति," पर्युदासेन वा स्यात् 'वस्तुनोऽन्यदयस्तु तद्विषयत्वं वचसामू' इति ? न सावदा विकल्पः; लिङ्गस्य तत्साध्यसम्बन्वस्य च वस्तुन: "तद्विषयत्वात् । तदूव्यतिरिक्त वस्तु न श्रद्विषय इति चेत् कुत एतत् ? व्यभिचारात्, व्यभिचरन्ति हि शब्दा घटादिकं वस्तु १५ भावेऽपि तत्प्रवृतेरिति चेत्; अत एष लिङ्गादिविषयत्वमपि न स्थात्, शब्वाद चाक्षुषत्याद्यभाषेऽपि तां प्रवृतिदर्शनाम, अन्यथा तदसिद्धत्याशुद्धावनाभावप्रसङ्गासन अनभिहितस्य दोषोधनमुपपन्नम् अतिप्रसङ्गाम् । शव्दान्यश्वमन्यत्रापि समानम् । + स्यान्मतम् - अन्य एंव स शब्दो यश्चाक्षुपत्यादौ सत्येव भवति, सोऽप्यन्य एव यस्तदभावे । न चान्यस्य दोषेणान्यस्य दोषवत्त्वं चौरयोषेण साधोरपि तद्वत्वप्रसङ्गादिति तम; अन्य श्रपि समानत्वात् । अन्येषामपि हि शब्दानां स्वविषयभावभावनां तद्विपरीतानाच परस्परतो विशेषात् । विशेषानषभासनस्य च "निशब्देष्वपि समानत्वात्" । १५ २० एतेन पर्युदासोऽपि प्रत्युक्तः लिङ्गशब्दधवितरेषामपि वस्तुगोचरत्वेन अवस्तु"विषयत्वानुपपतेः । शब्दानामत्यवस्तुविपयत्यमेव लिङ्गस्यानन्तुरूपत्वाम् स्वलक्षणं हि वस्तूच्यते तस्यैवार्थक्रिया सामर्थ्यात् न च सत्यमन्वयात् सायेनान्वित पि, स्वलक्षणस्य च न धर्मिणि सदन्वयः " शक्यनिर्णयः साध्यस्याचाऽप्यनध्यव सायात् । न चानध्यवसिते साध्ये "मन्वयः सुकराऽध्यवसाय: ; अतिप्रसङ्गात्। सपने 1 २५ नैः न्यायः अमल आय २ बौद्धस्व १ "कृव्यापारविषयी थोऽर्यो वुञ्ज प्रकाशते प्रामाण्यं तत्र शब्दस्य नार्थतस्वनिबन्धनम् ॥ प्र०१० १३४ । ३ श्रण। ७ पचस्व्यिमद्रभूत वेदस्व आ ब०, प०, स० । ६ इति वच-आ०, ब०, प०, स० ७ ० ८ "त्रिरूपलिकावानं परार्थमानम् । श्रीणि रूपाण्यन्त्र यष्यतिरेकपक्षधर्मत्वसंशकानि यस्य तत् त्रिरूपम् त्रिरूपं तच तस्याख्यानम् " यायच० पू० ६१-स्सा मा० ४० १० १० १०६वस्तु आ०, ३०, प०, स० १५ - ति विपर्यु -आ०, ब०, प०, स० । १२ त्रिरूपलिन । १३ तासाध्यसम्पन्यविरितम् । १४ अमित्यः शब्दः वाक्षुषत्वादित्यादीनाम्। १५ घटपटादिशब्दानाम् १९ घटपटादिदन्येषु इमे शयः स्वविषयावे इमे तदभा इति भैयानवमा समम् । १७ शब्दे 1८-लादिति ना, २०, ५० १९- विषयलेनानुप-आ०, १०, १०, ४०। २० यवावय-आ०, ब०, प० । २१ स्वयः ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy