________________
प्रथमः प्रत्यक्षप्रस्ताया
मिति चेत् १ 'बालकपाठप्रवृत्तिवस्' इति भूमः । यदि चायं निर्जन्यः प्रथममभिहितसम्बन्धादिकमेव शास्त्रमादेयमिति
एवं तदिवास्यस्याप्यादेवस्वनिमन्धनम् । सम्पन्धादिषषः पूर्व वाच्यमन्यत्मसन्यते ।।१९४॥ ताऽप्यन्यत्ततः पूर्व सतः पूर्व ततः परम् । आदिवाक्यप्रबन्धे स्यादेवं सत्यनवस्थितिः ॥१९५॥ अल्पत्पादादिवाक्यस्य संम्बन्धाधुतितो विना । प्रवृत्तिविषयत्वं चेत्कृतश्चिदवकल्प्यते ॥ १९६१ प्रत्येक सर्वशक्यानामल्पत्वं ननु दृश्यते । सम्भवेसम्महत्त्वं चेदायिवाक्येऽपि तत्समम् ।। १९७१ प्रत्येकं वाक्यवृत्तेश्य शात्रवृत्तिर्न चापरा । 'सा चाल्पविषयस्यान्न सभ्यन्धायुक्तिमाहा ॥१९८६ अलौकिकच मागोऽयं यत्प्रागुरुप्रयोजनम् । वास्यमल्पं महापि ब्रजयादेयतामिति ॥१९९।। सम्नास्य मानरूपस्यात् "स्वार्थनिर्णयनिर्मिस: { से)।
श्रोसप्रतिहेतुत्वमादिवाक्यस्य सह-तम् ॥२०॥
'अन्यस्त्वाह-नेई सुनिश्चितप्रमाणतया सम्बन्धादिविशेषनिर्णयनिधन्धनत्वात् प्रवृतिकारणम्, अपि तु तद्विषयसंशयकरणान् । असति होतस्मिन् किमिदं शास्त्रं सम्बन्धादिरहितमेव थालोन्मत्तादिवाक्यत्रत, तत्साहितमपि किमनमिमतप्रयोजनसेव माबिषाविधिकमव्याख्यानवत, अभिमतप्रयोजनमपि किमशक्यप्रयोजनमेष ज्वरोपशमक्कारणपणिपतिचूडामणि- २० गुणत्र्यावर्णनचत् ?' इत्यनेकधा संशयधिकल्पः प्रादुर्भवन् प्रेक्षावा प्रवृत्तिमेव शास्त्रे प्रतिरन्ध्यात्, उपदर्शिते पुनः सम्बन्धादिविशेषे प्रागुपदर्शितानर्थसंशयव्यवच्छेदेन तद्विषयस्यैवार्थसंशयंस्य प्रादुर्भावात् भवत्येव तेषां सत्र प्रकृतिः । न यार्थसंशयात् प्रवसौ प्रेक्षायसापरिक्षतिः
सम्बम्पशनमन्तरेण । २ धावप्रवृत्तेश्च आ०,०। वाक्प्रवृत्तः प० । ३ वाप्रवृत्तिः । ४ शास्त्रस्य । ५स्वार्थनिर्णयस्वरूपत्वात्। द सिरः । ७ तद्विषयस्य -मान, ब, १०, स.। "अनुषु तु प्रतिपत्तमिनियोजनममि सम्मावास्य प्रकरणस्म काकदस्तपरीक्षा या इव, अश्ययामुनानं का परहरप्तचकचूडारनालकारीपदेशवन, अनभिमने वा प्रयोजन मावियाक्रमोपदेशन, अली का प्रकरणातर उपाय: प्रयोजनस्य, भनुपाय एव या प्रकरणा सम्मास्येवर एतरसु चामर्थसम्भावनास्पेकस्यामध्यनर्थसम्भावनायां न प्रेक्षावन्तः प्रवर्तन्ते । अभिधेयादिसम्भावनाअनर्थसमयमा विहीत्ययो । तया तु छावन्तः प्रवक्षन्ते । इति प्रेक्षावता प्रपश्यमर्थसम्भावना क सम्बन्मादीन्यभिधीयत इति स्थितम् ।" -न्याय विवटीपू ५। ८ सम्बयादिविशेधे । ९-यस्यैव -आ०, २०, ५०,०1 ३. संशयेनापि प्रतिदर्शनात् । यथा कृषीवलादीवाम् । स्थादे. तपद्यपि अष्पक्लादीविमि फले संशतथापि वफलसाधनमस्तेषां विचत एव । तेन निश्वयपूर्विकैन देषां प्रवृत्तिरिति सदसम्यक् , यदर्ष वि यस्य प्रतिः सा तत्संशयेऽपि तस्य भवतीत्येतादिह प्रकृतम् । न कुधीवालदयः साधनार्थ तेषु प्रवर्तन्ते चैन साधनवित्रयनिश्चयसायानिश्चयपूधिका प्रसिरेदमुपवयते। तर्हि ? फला हे प्रवर्तन्ते । तत्र च फले प्रतिवन्धादिसम्भवान्न निश्चयोस्तीत्वतः वंशवपूर्विय तेयं प्रतिः।" सब संप००३।