SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ 1 ३१ १२] प्रथमः प्रत्यक्षप्रस्ताव माऽपि तत्त्वज्ञानात्तत्प्रतनलम्'; बहिरोपेरबस्तुस्येन तस्वशानस्य सदविषयत्यादू अन्यथा मिध्याज्ञानस्वासलात् । विधिपरत्वेनैव तद्विषयत्वे मिथ्याज्ञानत्वं न निषेधपरत्वेन, तसो निषेधविषयोपदर्शनार्थ तवज्ञानेनेच बहिराउनुमादेऽपि न दोष इति चेत् । न ; तद्वन्नित्येश्वरादेरप्यनुवादनसशात , तस्यापि निधेविषयल्याभ्यनुज्ञानात् ! तथा घ बहिरादिवत्तस्यामि संवृतिसत्यत्वोपपत्तेर्न किञ्चिदसौगत मतं भयम् । पूर्वपक्षस्वेमानूक्तिस्य कथं सस्यत्वमिति चेत् १५ कथं बहिरादेरिति समानम् ? मा भुत्तस्यापि वैदिति बेत् ; समस्तर्हि संवृतिसत्यव्यवहारो अहिरादिव्यतिरेण तवसम्भवात् । तन सत्वज्ञानादपि तत्प्रतमनमिति सिद्धमज्ञातोपदेशित्वं बुद्धस्य, वतश्चानाप्तरयम् अनवधेयवचनस्यात् । न ह्यज्ञस्य वचनं प्रेक्षाधसामवधेयमिति चेत् ; साधु पोदक, साधीयस्तष चोयम् , अनुमतमेवेसस्माकम् । न हि चोद्यमित्येव समाधातव्यम् , न्यायोपपन्नत्यानुमतिविषयत्यात् । सम्यग्ग्रहणं तु संशयितस्य विपर्यस्तस्य चोपदेशनिवृत्त्वर्थम् , तदुपदेशेऽप्युपवेष्टुरनकधेयवचनस्नानासत्यप्रसङ्गात् । सत्र सन्दिग्धं संविदद्वैतम् , तद्धिता (2) प्रतिभासतः । सिद्धपति, प्रतिभासस्य बहिर्मा" विभावनात् ॥१५॥ न तस्य प्रतिभासश्ये अद्वैतस्य कथं भवेत ? अपहवे हि राष्टस्यादृष्टस्य नितरामयम्" ।। ५५१।। वहिरोऽपि यद्यस्ति तदद्वैतं कथं भवेत् ? न हि ज्ञानार्थयोर्भावे द्वयोरकैतसङ्गतिः ।। १५२।। माध्यत्वात्प्रतिमातोऽपि "नास्त्यसाहित्य सङ्गतम् । बाध्यायफभावस्य स्वयं बौद्धनिराकृतेः ।।१५३॥ संवृत्या बाधनेऽर्थस्य बस्तुसस्तदनिहवात् । अद्वैतं "सांवृतं प्राप्त प्राप्त वाहतु-वस्तुलत् ॥१५४|| तस्मानिभासतो वस्तुसदसत्तानुधाविनः । सन्दिग्धं संश्चिद्वैत वन वाध्य मनीषिणाम् ! १५५।। एवं यत्कल्पितं सः सर्वथैकान्तवादिभिः । सस्प्रमाणविपर्यस्तमनातोपज्ञमुच्यते ॥१५॥ 'सम्यग्ज्ञानजलै' इति बहुवचन बदहुत्वस्य वक्ष्यमापात्वात् । श्वमपि बहुभिरेष मक्षालय नैकेन नापि द्वाभ्यामिति प्राममिति चेत् आह-'कथमपि' इति । एकादीनां मध्ये Te मानिन्ताविस्तारः । २ वायार्थाः सन्तति विधिपतया । बाराीभाव इति निषेधरूपल्या । । नित्येश्यरादेरपि।-गतं भ-प्रा०,५०,१०,101 ६ हिरादेरपि । ७ सत्यत्वम् । ८ भन्यः कश्चिदुपहरति । ५ थे सा-०, म .स १० जनानाम् 191-वेऽपि भाव-ता० । अस्मिन् पाठे अपिशब्दः एवार्थको सवा १२ बहिर्भावस्य । १३ संस्दनासस्य । १४ सहनः स्पाम् । १५ नास्ति बहिरः। मध्य-प्र. बार्तिकस्य पुर । साम्प्रतम् बाब, पक, स.'
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy