SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ न्यायविनिश्चयविवरणे [१२ भवोत् । अमयोऽपि व 'पूर्वावधान भवति तदुपदेशः । न हि प्रयनादेव सर्व कार्यम् अपयशानाश्तरीयकस्य विद्य दादेरभावप्रसङ्गादिति चेत् । उक्तमत्र-'सुगतस्य मिध्याज्ञानमपि भवेत् तत्कारपास्यापि तदावेघस्य भावात् इति । देन राप्रयत्नसिनैये तस्वज्ञानवाधेन सम्भवादसम्बतमेतत्'निरुपद्रव' इत्यादि । सतोऽपि मियाज्ञानस्य तत्वज्ञानावाधकत्ये प्रगपि न स्यात् । सत्य५ मेतम् , मिथ्याज्ञानस्यैव वस्तुतः कस्यचिदभावात् , असतो हि विषयस्य ग्रहणे मिथ्यात्वम् , सच बहिर्भावादिरेव, न चास्य करित्यारापि प्रत्यवभासन स्वरूपमाश्वस्तुविषयत्वात् सर्वसंवे. दनानाम् , केवलं भौवमुद्रामात्रकमेवैतन् यत्तदैवभासकल्पनम् । ततो न प्रागपि श्रुतचिन्ताफाले सम्यग्ज्ञानं या नया)धनसामर्थ्य मिथ्याज्ञानमलानां किं पुनर्विधूतसकलविप्लवे सुगतभावे प्रभारचित्तमयत्वास नवा भगवतः १ तदुत्तम्१० प्रभारपद चिन पायो मा तस्प्रागप्यसमर्थाना पश्चाच्छक्तिः क तन्मयें ।।" [प्र. वा० १२१०] इति चेत् ; न; उत्तोत्तरत्वात् । असति वस्तुयुस्त्या मिध्याने न यनियन्धनो रगादिरित्यनादिशुद्धिः सुगतस्य स्यात् । अविद्यापरिकस्पिकमरस्येवं तदिति चेत् ;न ; समोऽपि तस्य गगापरपन्यत्र "पासामर्थ्यात् । अपि च, मिथ्याज्ञानमश शससंविसिाधने। मिथ्योपदेशसामर्थ्य कथं वस्यावाप्यताम् ! ॥१४९॥ ___ यदि सनिहितमपि मिथ्याशानं दरवज्ञानयाधनाय न समर्थम् अविद्यानिर्मितस्य तस्यैव विधारसहत्त्वादिति हन्तवं कथं "तारशस्यैप तस्य चिरापकान्तस्य मिध्योपदेशसामर्थ्य यसो बहिरदिदेशना बुखस्य भवेत् । ततो मासामध्यात्तस्य तवयाधनम् अपि स्वसत्या, २० सदपि चिरातीतस्याहेतुत्वानेव, तहन्मिध्योपदेशोऽपि चिरापकान्तास्मिथ्याशानाम्न सम्भवति । तापि तात्कालिकान् : सुगतावस्थायां तदभावात् । सन लोकधुदयो मिथ्याविकल्परूपया पहिरर्थादिचिन्ताप्रतननं बुद्धानाम् । यत इदं सूकम् "तपेक्षिततचाथैः कृत्वा गजनिधीलनम् । केवलं लोकबुद्धथैव बाह्यचिन्ता प्रसन्यते ।।" प्र. वा० २।२१९] इति । -- - -- पूचिदात् मा०, २०, ५०, सका पूर्वसंस्कारात् । २ सदावेवस्य मा० ब०, १०,०। पूर्वमिध्याझानसंस्कारस्व । मिष्वासानेन। । प्रयत्नं विना केवले स्कारसमुद्भतेनेव। ५ संसार्यवस्थायामपि। हिर. विमास । - "सत्र श्रुतमयी श्रूयमापोभ्यः परार्थानुमानास्येभ्या समुत्पथमानेन श्रुतवादाच्यतामाकन्दता निर्वतावर प्रकर्ष प्रतिपद्यमाना स्वार्धानुमानलघणया बिन्धमा निर्धत्ता दिन्तामयों भाश्नामारमते ।"-आयए. 0410"प्रभास्वमिदं चित्त नित्यलविरहितस्यैव तेन प्रहमदागन्सनी भलाः, असक्तसमारोपस्वामूलकरखेंग मौतमुदामात्रकत्वातन परमार्यतो नित्यत्वं फचित्प्रतिभाति ।"-. धार्तिकाल २१०।१सोस-मा० २०,०,०11 मिध्यानम् सामथ्या-०, २०, ५० स० चिरापमान्तमिथ्याशाना १३ अविवापि तस्यैव 11 मियाज्ञानस्य । ५ तत्वज्ञानाचामाका । १६-साथ लो-आ०,००, १७-रूपसबा भाव., स.।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy