________________
२
प्रथमः प्रत्यक्षस्तावा
૩૭
rear career, sोपतया च निश्चिते तस्य प्रयन्नासम्भवात् । प्रयोजनवादपेऽपि प्रयन इति चेत्; न; पक्षपाताभावे तदसम्भवात् । नै च दोघे पक्षपात: "पक्षपातश्व चित्तस्य" इत्यादि विरोधात् । क्षेत्र एवार्थ' ने भवति प्रयोजनवत्वेन गुणत्वादिति चेत्; न; गुण एवायं न भवति भूतार्थत्वेन दोषत्वात् । प्रयोजनवत्वं गुणो दृश्यत इति चेत्; न; अभूतार्थत्वस्य दोपस्यापि दर्शनात् । तथा च
I
!
गुरात पक्षपातोऽस्मि दोषत्वात्तद्विपर्ययः । युगपत्प्राप्नुयातां ते धर्मावन्योन्य शक्तिौ ॥ १४६॥ पक्षपाताद्विधेयत्वमविधेयत्वमन्यतः ।
उपदेशस्य पच्यंशे
॥९४७॥
श्रदस्मात्समावेशा निर्मुच्येत तथागतः ।
नामेति तो नः कृपया परिपक्ष्यते ॥ १४८ ॥
१०
वस्तुभूतेप्यभूतार्थतया दोषत्ये राजनिमीलनं कृत्वा गुणत्वस्यैव प्रयोजनवत्स्वलक्षणस्याभिसन्धानाम् पक्षपात एर्वे न तत्र विपर्यय इति चेत् किं तत्प्रयोजनं यत्पक्षपातंनियम्धनं भवेत् 1 मार्गात विनेयानामिति चेत् कः पुनरसौ मार्गः ? पहिरर्थादिज्ञानमेवेति चेत्; seerat मार्गः ? पुरुषार्थस्य प्रवृत्तिनिवृत्त्यादिलक्षणस्येति चेत्; न; वस्तुतस्तदभावात् स्वयं १५ 'भ्युपगमात् । अवस्तुसतच दोषत्वेनापक्षपातविषयत्वात् कथं तयर्थोऽयं कारणान्खपण प्रयत्नतथागतस्य ? दोषे दोषतया निर्णीते तदसम्भवाद, अन्यथा " यत्तश्च दोपेषु गुणदर्शिनः" इत्यस्य विरोधात् । प्रवृत्त्यादेरपि प्रयोजनवत्न गुणत्वात् पक्षपातविषयत्वमेव अभूतार्थखेन तु दोषस्त्रे सत्यपि राजनिमीलनविधानादिति चेत्; न; " तत्प्रयोजनस्याप्यपरप्रवृत्त्यादिरूपत्वेन 'वस्तुतस्तदभावासू' इत्यादेरावृत्या चक्रकानवस्वयोः प्रसङ्गात्। तदन्यरूपत्वे च समाधानस्याभिघास्यमानत्वात् । तत्र प्रवृत्त्यादिः पुरुषार्थः । निःश्रेयसमेव स्वाभिमतं पुरुषार्थं इति चेत्; न; तत्र बहिरर्घादिज्ञानस्यामार्गश्चात् सकलधर्मनैरात्म्यदर्शनस्यैव सन्मार्गत्वेनोपगमात् । "मुक्तिस्तु शून्यताये : " [प्र०वा० ११२५५ ] इति वचनात् । तत्र वहिरर्थादिज्ञानं मार्गः । सम्यग्ज्ञानsafe feeti aार्ग इति चेत्; न; तत्र तस्योपदेशस्यैव हेतुत्वात् । न हि तस्योपदेशकार्यमतत्वोपदेशाद् अनग्नेर्धूमवत् । अतत्त्वोपदेशश्वायमुपदेशो बहिरर्थादेस्तद्विषयस्य वस्तु- २५ वृत्तेनाभावात् मिथ्योपदेशादपि तस्वतानं चेत्; न; मिथ्याज्ञानारपि प्रसङ्गात् । तस्यसिद्धिनिराशास्यमेव तस्य न स्यादिति चेत् न उपदेशस्याप्यते एका मिध्यात्वप्रसFa] a teacानं नैरात्म्यज्ञानं या तदुपदेशस्य प्रयोजनं यवस्तत्र पक्षपात्रो
२०
मोघे, ब०, प०, स० । २ मिथ्योपदेशः । न स०अ०, प०, स० ४ मिच्यो८ प्रवृत्तिलक्षपदेशे । ५ एव त्र सा० ६ उपदेशे पक्षपाताभाषः । भवतारतो खा व ५० आ०, ब०, प०, स० । १ । १० तस्यप्रयो-आ०, ब०, प० । ११ - रात्म्यस्यैव भा०, ब०, प० । सिद्धिनिबन्धनावादेव !
१२