SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ भ्यायविनिश्ववियरणे हानादपुनरागमः" [५० या १११.४३ ] इति । प्रागज्यात्मदर्शने न सुगतस्येत्ति चोर; न वर्हि तस्य कदाचिदपि संसारः कारणाभावात् । आत्मदर्शनं हि संसारस्थ मूलकारण सृष्णाया अपि संसारहेतोस्तत्प्रभवत्वात् । सदमाचे चानादिरेव संसारविरहः प्रसज्येत कारणामाचे कार्याभावस्थ नियमात् । न यवम् , पायाभियोगनिवन्धनस्य तद्विरहस्याभ्युपगमात् । ५ ग पासतो विरहः संसारस्य खरगायत् । ससोऽपि न विगत्मदर्शनेन सम्भवः, तदन्यहेतुकत्वस्य बाहेनुकत्वस्य च स्वयमनभ्युपर्गमादित्यस्त्येव संस्थापक्रान्तमात्मदर्शनम्, ततश्च मिथ्याज्ञानातकायामर कथमिवाना पुनस्यसपरियति वेत् ; "अपुनरावृपया गतः सुगतः” ? इत्यस्य विरोधात् । किन्न आत्मदर्शनमुच्छिन्नमपि कार्य करोति चेत् । ध्यमेव मुमुक्षणां तदुच्छेदाय चेष्टितम् ।।१४३॥ मिथ्याशानादपकान्तामियाज्ञानं न तस्य किम् । ज्पदेशस्ततो भावी न तदित्येष विस्मयः ।।१४४॥ मिथ्याज्ञानमलेनैवं परितः परिवेष्टिता ! विधूतकल्पनाजाला मूर्तिस्ताथागती कथम् ।।१४५॥ १५ यत्पुनरत्र परस्य समाधानम् "निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः । न बाधा यत्रयस्येपि युद्धस्तत्पक्षपाततः ॥ न हि स्वभावो यहरहितेन निवर्तयितुं शक्यः । यलश्च दोपदार्शनो गुणेषु अयर्सते दोपेषु च गुणदर्शिनः । न च सात्पीभूतनैरात्म्यदर्शनस्य दोषेषु गुणदर्शनं न गुणेषु २० दोषदर्शनमदर्शनं या गुणेषु, नैरारम्यदर्शनस्य निरुपद्रवत्वात् । ततः स्वभावो भूतात्मा निरुपद्रव एव च । कथयस्य परित्यागः शक्यः कतु सचेनसा ॥ पक्षपातश्च पित्तस न दोषेषु प्रवत्तते । ततस्तस्य न दोषाय यतः कश्चित्प्रवर्तते ॥" [५० वासिकाल० ११२१२] इसि; २५ तन्न समीचीनमः मिथ्याज्ञानवम् मिल्योपदेशस्याप्यभावप्रसमान , तस्याभ्यभूसार्थविषयस्य सोपह 1 "यः पश्यस्मात्मानं सत्रास्माइमिति सानता स्नेहः । स्नेहात सुखेषु नृभ्यति तृष्णा दोषातिरस्युदते । भुगदी परितृप्यन ममेति तरसाधनान्युपादत्त। तेनामाभिविदेशी यावत् नापन् स संसारे"-प्र.का. १९१९-२२१॥ २ प्रागप्यमामाभाये । ३ नैरास्यदर्शनाभ्याससाधनस्य । म्यम्-प्र.पा. स्व. ०३६-२७।५ सुगतस्य अपुनरावृत्त्या गम युगतत्वम् .."-प्रका०म० १९४२ . सुमत 1 ८ मिथ्याशामयुसुमतान् । ९ "विधूतकल्पनाजलगम्भीरोदारमूर्तये"(प्रधा ) इत्यादिना स्तूयमाना। .. "दोपरागद्वेजकस्य प्रहाणेन मिहपदम प्रमाणसंवादिस्वेन भुतार्यस्थ सत्यार्चस्यानारोपितत्वेन स्वभावत्व प्रसनै राम्वस्याभिरचितविध. यस्य विपर्ययेवात्मायाकारेवन्यासे सोपवत्वाविना प्रयत्न एवं लावन्न सम्मति प्रेक्षस्य । सम्भधेवि वा विपर्यय माया नैसश्म्यस्य सात्मीभूतस्य मावस्यास्ति सुस्तत्र दोषप्रतिपक्ष गुरुयति मा, पक्षपाताह ।"-प्र.वा.
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy