________________
१२)
प्रथमः प्रत्यक्षप्रस्तावः कीशो न्यायः ? इत्याह-मलिनीकृतः विप्रतिपत्तिमलीमसः तः इति, निर्मलस्य निर्मलखानयने प्रयोजनाभायात् । किं कृत्वा ? इत्यवाह--प्रक्षाल्य मलिनीकृत न्यायं परिशोध्य । कैः । सम्परज्ञानजलैः निर्मलत्वान्मलशोधनस्वाच अलसाधान सम्यमानानि जलश्न निरूपितानि । ज्ञानग्रहणम् अज्ञातोपदेशनिषेधार्थम् । तथाहि-यापदेष्टव्यः न स्वयं जानाति कथमुपदिशेत, उपदिशम्या कथं प्रमाणमुल्मत्तयत् । नम्वेवं सुगतस्याप्रमाण- ५ त्वमेव स्यात् अज्ञातस्यैव वैहिर्भावहेतुफलभावादेस्तेनोपदेशात् । परित्रात एव लोबुद्ध्या अहिर्भावहेतुफलमावादिरिति चेत्, का पुनरियं लोकवुद्धिः ? ग्राह्यलाहकभावोपप्टवाधिधिता वितथाकार विज्ञप्तिरिति चेत् ; सा यदि विनेयसम्वन्धिनी; कथं तया युद्धस्य बहिर्भावादिपारेशानं स्वास्तेनापरिज्ञानात् ? तामपि लोकयुद्धवन्तराजानीत इति चेत् ; न ; अनवस्थानान् । आरमसम्बन्धिन्येव लोकबुद्धिरिति चेत् ; न; अतत्त्वर्शिवप्रसहाात् । तथा हि- १०
विश्था हि विज्ञप्तिलोकमुद्धिनिगद्यते । सद्वतस्तस्ववित्त्वं चेन्; अहवश क उच्यताम् ? ॥१३९।। अविधापरिहाणिश्च कथं तस्यैवमुच्यताम् ? अविद्याप्रभवा होषा विज्ञप्तिर्वितथाकृतिः ।। १४०॥ 'यथास्त्र प्रत्ययापेक्षादविद्योपप्लुतात्मनाम् । विज्ञप्तिर्वितथाकारा जायते तिमिरादिवत् ॥' [प्र. वा० २।२१७ ] इति 'कीर्तिवयोभावात् , अविद्या चेत्परीक्षिता । .
नास्त्येय तर्हि बुद्धस्य लोकधुद्धिर्ययोदित्ता ।।१४२॥ "असत्यपि सुरातत्याविद्योपप्लवधिकलतया तशायां मिथ्याझाने प्रास्यतज्ज्ञानमनितात् संस्कारादुपपयत एक बहि वायुपदेशः । तदुक्तम्-"पूर्वावधेन देशनासम्भाचक्रभ्रमणवत्" [प्र. २० धार्तिकाल० २।२१९ ] इति चेत् ; मन्त्र ; “यस्मात्तदावेधस्याहानत्वं चेन; सिद्धमझातोपदेशित्वम् । तस्य ज्ञानत्वेऽपि मिथ्याशानत्वं चेत् ; न तदशायां तदभावात् । पूर्वमालीदिति चेत् ;न; तस्येदानी क्वचिदनुपयोगादात्मदर्शनषत् । यदि युनरपक्रान्तस्यापि मिथ्याज्ञानस्थेदानीमुपदेशहेतुत्वम् आत्मदर्शनस्यापि "चियपक्रान्तस्य पुनरावृत्तिनियन्धनवं भवेदिति सुगतस्य पुनर्जननमात्मस्वेहादयश्च दोषा भवेयुः पुनराष्ट्रप्तस्तद्रूपस्वास्, "पुनरावृत्तिरित्युक्तौ जन्मदोपसमुद्भयौ' २५ [प्र० का० १११४२] इति वचनात् । तया च दुर्याहृतमेतत्-"आत्मदर्शनीजस्य
पस्तु । ३ --तस्व- आग, ब०, ५०,स। ३ बायपदार्थनिएकाकारमाया: । " "वर्स सोसायुज्य माचिस्ता प्रापते" -प्रथा- २१२१९ । ५-कार विभाग, ब०, ५०६ पिनेय सम्बन्धिया विज्ञानः । सुगतस्य । “अनः पविद्योपलतामनामप्रीमग्निशमनानां पु स्थास्वं यस्य भ्रमस्य व आत्मीया यपास्वं प्रत्यय स्तस्यातक्षगमपेक्षः। सस्तावितथौ प्रायशाहकाकारी स्वाः सा ताशी विसर्जाियते । तिमिदिवत. तिगिरावाविय, वितथाकार चन्द्रादिविक्षतिः।" -प्र. वा. म. ९३२१७५धर्मक्रोति। असत्यस्यापि आ०,५०,१०, ११ पूर्वावदेन श्रा०प०,लका पूर्वसंस्कारेण । १२ यस्मासदावेदस्य ०,०प०स०) १३ पूर्वकारस्य समतावस्यायाम् । १५चिरोपका-प्रा०, ब०, ५०, स.।