SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ३४ न्यायविनिश्चयविधरणे नवदातत्वमेकमेवात्र विषया, अबदालतरत्यादरम्यस्यापि भायाम् । अप्रतिपादितस्य कथं प्रतिपत्ति रिति चेत् ? न ; अभलशब्देनैवे एतत्प्रतिपादनात तस्य सामान्यशब्दयात् । भवति हि सामान्यशब्दाविशेषगतिः नीलशब्दात् नीलनीलादिविशोषव्यवसायदर्शनात् , शववापि अमलशध्दे. नैव अमल तररमादेः प्रतिपत्तिः । ततोऽमलत्वं नीतो न्यायः पुनरमतररप युनरमलतमत्वं ततोऽपि ५ सातिशयममलतमत्वं नीचत इति न शास्त्रस्यावृत्तिवैकल्यं बालक्रीडादोषो वा विशेषप्रतिलम्मान ! आम्नायस्य हि नमल्यं नान तज्ज्ञानस्य नैर्मल्यमेव । तचास्मान्यायास्नादाविर्भवत् पुनरान्ति। सहायात सविशेषम् , सतोऽपि सथापिधास् सविशेषसरं सविशेषतम भवति । दृश्यते । शोमस्य अभ्यासाधिष्तिस्य स्वविषये झानावशेषकारिभाते नात्र विद्वज्जनस्य विवादः । कैस्य पुनरभ्यासेम शास्त्रस्याधिमाधम् ! आचार्यस्येति चेत् ; न ; प्रयोजनाभावात् । तविषय१० ज्ञामविशेषः प्रयोजनमिति चेत् ; न ; तस्थ प्रागेव सिद्धत्वात् , अन्यथा शास्त्रकरणस्यैवाऽसम्भ. वात् अस्मदादिवदिति चेत् ; सत्यम् ; स्वयं प्रयोजनामावः शास्त्रकारस्य, प्रतिपाद्यत्यैव तु तदभ्यासासद्विषयज्ञानविशेषोत्पत्तशास्त्रकारो हि शास्त्रमावर्तयन् प्रतिपाद्यस्व शाहाज्ञान सातिशयमुपजनयति रार्थत्वात्तत्प्रवत्तेः । सन्न प्रयोजनामावस्तदभ्यासस्य । अत एव भूशास्यापि य थस्योपपत्तिः, भृशं नीयते नेनीयत इति, फलातिशयरूपस्य भृशार्थस्य सम्भवान् । तदनेन पुस१५ रातिनिग्रहस्थान प्रत्युक्तम् ; सातिशयज्ञानस्य वत्साभ्यत्वात् । न हि सप्रयोजनादेव पच.. नात निग्रहावाप्तिः अतिप्रसङ्गा, तत्त्वजिज्ञासावन्तं प्रत्येव तद्वचन सप्रयोजनलेनैव ततः सातिशयानस्याभीयत्वास न विजिगीभवन्त पनि, न बसौ ततस्तत्त्वज्ञानमिच्छति, तत्तिचि. कीर्षयैव तस्य प्रवृत्तेः, अतस्तं प्रति पुनर्वचनस्य निरर्यकत्वान्निप्रहाधिकरणत्वमिति चेत् । न ; प्रथमवयनस्यापि तत्वप्रसन्नात् , बतोऽपि तस्य तत्त्वज्ञान प्रत्यनादरस्य वत्तिरस्कारपरत्वस्थ २० पाविशेषात् , तसस्तचनमपि निग्रहस्थानेषु गणयिहन्यम् । तदभाये याद एय न भवेदिति चेत् ; मा भूत् , को दोषः १ वादिनी जयलाभावभान इति चेत् ; न ; "तद्धनेजप सदभावस्थ सम्स्वास् । नदि निरर्थकालाथमववनादपि तल्लाभायि; द्वितीयादपि प्रसङ्गात् । "सार्थकत्वसमर्थन पुनर्यचनेऽपि सगानम् । निरूपयिष्यते चैतद्यथाक्सरमिति नेह प्रसन्यते | तस्मादुपपद्यत एव सुखादियर्थः प (प) रिग्रहः । पौन:पुन्यभृशार्धयोरेव "शब्दविद्यायां राडर्थत्वमनुश्रूयते न सुखास दीनामिति पेन् ; न ; वेषामपि कश्चित्तदर्थत्वानुस्मरणान् । तथा च पठ्यत्ते-- “यौनःपुन्यं भृशार्थो वा दाभ्याससुखानि च।। आशु सुष्टु बहुवञ्च यङर्थाः परिकीर्तिताः ॥" [ ] इति । पौनापुभ्यशार्थमात्रयङर्थवादिभिस्तु भूशार्थ एव दूराभ्यासादीनामतर्भावान पृथगुपादानं कृतमिति न कश्चित् व्याधातः। १-जैव प्रति-मा, ०,१०, सन २-खं तसो आ4०, ५०, स. १ते स्वरस्य सा । -लिसाहायवात् भा०,०, २०, स. ५ शाखाभ्यासा-वा -याकारल्य-ता। 'शास्त्राभ्यासका कः स्यात्' इति श्वार्थः। शास्त्र का नाम निप्रस्थानम् । १०निग्रहाधिकरणम। " प्रयवयनमपि । ११ प्रथमवचनेऽपि । १३ प्रथमवधने पनि सार्थवाल समर्था । १७ सि. कौ ॥२२॥
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy