SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रत्यक्षप्रस्ताव अधुना पुगरवयवव्याख्यान क्रियते-न्यायोऽत्र स्याहादामाघलाञ्छनो भगवदाम्नायोऽभिमसः । न चैवमशब्दार्थत्वम् । तस्यापि न्यायत्वात् । सामान्यवाधिना न्यायशब्देन कुत्तो विशेषप्रतिपतिरिति चेत् ? 'भव्याम्बुसहभानवे इत्युका पुनरस्य वचनान् । भगवसो हि भव्यकमलाकरविकासकारिणा मरीचिनिकरण भवितव्यं तदभावे तत्करणायोगात । 'सपन भगवानरूपो युक्तः । ततो भत्र्यानां तस्वप्रतिपत्तिविकासासम्भवान, प्रतिपुरुषं ज्ञानकल्पना- ५ वैयाम् , सर्वस्य सर्वदर्शित्वापः, प्रतिपातपतिपादकभाषाभावासाश्च । माऽपि विनेयकामरूपस्तन्निकरः; सबसट्रिकल्पायोगात् । न झसतस्तस्य तनिकरणम् ; खरवस्यापि प्रसङ्गान् । नापि सका प्रयोजनाभावात् । भव्यकमलविकास: प्रयोजनमिति चेत् ; न ; सदस्यतिरेकात् । सत्त्वप्रतिपत्तिरूपो हि तद्विकासः कथं तत्वज्ञानाद्भिद्येत यतस्ततः स स्यास् ? भेदे स्वमतविरोधात् । कुतो या तस्य संस्थम् । विनेयभारिन एव कुत्तश्विद्धतोरिति चेत् ; निष्फलस्तहि भग.. वव्यापार इति बासौ तस्वजिज्ञासावद्धिम्वेषणीय; स्यात् । भगवड्यापारीदिति चेत् ; सा कोऽपरोऽन्यत्रास्गायान इत्याम्नाय एंव न्यायप्रोन गृह्यते । यद्येवमाम्नाय इति वक्तव्यं स्पष्टस्वाम् ईन्दोभास्वाध्यभावादिति चेत् ;न; आम्नायस्यापि तत्त्वप्रतिपत्तिहेतुत्वेन न्यायस्पत्यो. पवर्णनार्थत्वादेववचनस्य । निश्चितं च निर्वाध च वस्तुप्तस्थम्" ईयसेऽनेनेति न्याय' इति व्युत्पत्तेः । तदुपवर्णनश्च प्रमाणभेकमेव वे एवेति नियमच्याघातोपदर्शनार्थम् । कुतः पुनाय. १५ रूपस्वमाम्नायस्येति चेत् । आस्तां तावत्तृतीये तद्विस्तरात् ।। का पुनरसौ ? इत्याह-अयं प्रतीयमालो वर्णपदाधारमको न प्रमाणागोचरः स्फोटाविरिति । स किम् ? इत्याह नेनीयते। कः पुनरत्र यर्थः सुखाशुभावसौष्ठवलक्षण इति वूमः । सुनेन नीयते नेनीयते इति । सुखं पुनरिह मथनोपायानां सुगमत्वय, सुगमैरुपायैयित इति । अत एवाशुभावस्यापि परिग्रहः सुममोपायस्योपेयस्य आशुभानोपपत्तेः । सुष्टु नयनाद्वारा नेनीयते । सौष्टयं तु नयनस्याविवलितयुस्तिगोपरत्वम् । अविचलिताभिर्युतिभिनीयसे बेनीयत इति । पौनःपुन्य भृशाधों चा"यर्थः । पुनः पुनर्नीयते नीयमानः क्रियते नेनीयत इति । कि नेनीयले १ इत्याह-अमलम् ! मलाभावम् अर्धाभावेऽव्ययीभायात्, अबदा"सत्यमिति यायन् । स्यान्मतम् -"एकदा यावदातत्वं नीतो न्यायः किं पुनीयते नयनप्रयोजनस्यावदा- १५ सत्वमाः प्रागेम सिद्धत्वाद् अशक्यत्वास । तथा वि-तदेव, अन्यद्वा पुन यो न्यायः ? ने धावत्तदेव ; यत्तस्तस्य प्राप्तत्वात् । न हि प्राप्त प्रति नयनं सम्भवति, अप्रामस्य नयनविषयस्वात् । अन्यरोष वहिं पुनीयत इति चेत् । न तस्यानाऽनिर्देशात् , एकस्यैवामलार्थस्योपात्तस्वास् । सन पौन:पुन्यमत्रं यदर्थ उपपन्न इति; समसुमतम् ; विषयभेदस्यान भावात् । मरीचिनिकरः । २ भगवज्ञानात् । ३ विनयशानस्य । ५ षत्वम् २०,२०१५-यस्वात् आ०, ब०, ५०, म । ६ विमे प्रज्ञानसत्यम् । ७ एवं न्या- सा । ८ 'सान्नायो मलिनोकता' इति हो सति । ९-रूपोपबार, ०,१०, स -स्य अनि-- आ०, २०, २०, स. ११- स नी - भा०,०, प. १२ पीना पुन्यं भृशाश्च नियरसममिहार तस्मिन् द्यौत्य अन् स्वात"-सि. कौ. शार१३ चिर्मलस्वम् । १५ एकमा ०। १५ सुपमम् भाग,०,०, सा।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy