________________
नाममाला
नव मेघे । इन हिंसागस्योः । हन्तीति घनाधनः । "अच् घनाघनः" इति सूत्रेण धनापन इति निपातः। अथवा २चिक्लिदचक्नसचराचरचलाचलपतापतवदावधनाघनपाट्रपथ वा' इति नामभूता संज्ञा रूढाः। तत्र क्लिदेः “ नाम्युपधात्' का। क्नसिबरिचलिपतिदिहनिपाध्यतिभ्योऽप्रत्ययो द्विर्वत्रननिपातने चेति | वाशब्दात् क्लिदः, नसः, चरः, चला, पवः, षदः, श्रम, परः, इत्यपि भवति । इम्यते वायुना धनः । मूतौ पनिश्च ।" अल | मिह सेचने । मेहति सिञ्चति भूमिमिति मेघः । । "श्रच्य "चाम् ( दिभ्यश्च )' श्रच । नामिनो गुणः | "न्य कु:६' इत्येषमादीनां चोः फगी भवतः ।। इश्च (हस्य च) धो भवति । जीवनस्य जलस्य मूतः पुबन्ध इति निरुक्ल्या जीमूतः । जीवन्त्यनेन भूतानि वा जीमूतः । जीव प्राणने । अनन्त्यपो राति वा अभ्रम् । अभ्र गत्यर्थः । न भ्रश्यति तपो यस्मादित्येके । आप्नोति सर्वा दिशी वा अझ क्लीबे । वलाकादिमिहीयते बलाहकः । पारिवाइको था । प्रवर्षति जलं पर्जन्यः। उणादौ "पृनी सम्पर्के' पृडक्तः पृणक्ति वा पर्जन्यः । पर्जन्यपुण्ये १० इति र "प्रत्ययान्तो निपात्यते । मेहति सिञ्चति विश्व मिहिरः । महिरः मुहिरश्च । न आजते न शो नभ्राट् । “विनाजिधुर्षिभासाम्" " एषां विषम् भवति । अब्दः, स्तनयित्नुः, पयोधरः, धाराधरः, योनिः, तडित्वान, वारिदः, अम्बुभृत् , मुदिरः, जलमुच ।
शम्पा सौदामि (म) नी तडित् ॥१८॥ आकालिकी क्षणचिर्विद्युत् पट् शम्पायाम् । शाम्यति शीघ्र शम्पा । शम्बा च । शम्पिबति वा शम्पा । सुदाम्ना अद्रिणा एकदिक् सौदामि (म)नी। तेनेकदिगित्यण् । शोभनस्य दाम्नी बन्धनरनोरियं सदृशी सौदामि (म) नी । सौदानी। सौदामिनी च । ताडयति तडित् । ताइयतेणिलुक् । ताडयति मेवं ताडयतेऽसी वेति तडित् । तान्तम् । अाक्लयति स्तोककालं रोचते वा आकालिकी"श्राङ् मर्यादाऽभिविध्योः ।" क्षणे क्षणे रोचते शालते क्षणचिः । विद्योतते विद्युत् । चल्ला, क्षणिकर, शतवदा, हादिनी, अचिरांशुः, २० ऐरावती, चञ्चला, चटुला, दिश्या ।
तत्पतिरम्बुदः । विधुच्छब्दाने पतिशब्दे प्रयुज्यमाने अम्बुदनामानि भवन्ति । शम्पापतिः, सौदामनीपतिः, तडित्पतिः, श्राकालिकीपतिः, क्षणचिपतिः, विद्युत्पतिः, निर्घातपतिः, अशनिपतिः, वज्रपतिः, उल्कापतिः, इत्यादिमेघनामानि स्युः।
निर्यातमशनियंत्रमुल्काशब्दं च योजयेत् ॥१६॥ चत्वारो षने । निईन्यतेऽनेनेति निर्घातम् । पर्वतादीनश्नाति, अशनिः । तृमधूयम्य
१. इन्तेर्घत्वं च का वार्तिकम् । श्रच् धनाधन इत्याकारकं वचनं न चिटुपलब्धम् । शा० सू० ४।१।५५ धनाधन पाटूपम् इति । २. हदं तु मोपलब्धम् । चरिचलिपतिबदीनां वा द्वित्वमच्याक् चाभ्यासस्य वक्तव्यम् इति कात्या वा । ३. का. सू. ४।२।५१ । ४. का सू० ४।५।५० इति इन्तेरलप्र० घनिगदेशश्च । ५. का० सू० ४/२/४८ । ६. न्य वादीनाम् इति का. सू० ४।६१५७ इति हस्य घः । ७. बलाकाभिहीयते । श्रोहाल गतौ । कर्मणि क्वुत् । अथवा बलेन हीयते श्राहायते वा चन् इति रामाश्रमः | पृषोदरादित्वाद् पारिवाइकशब्दस्य बलाहक इति निपातश्च । ८. का.उ. ३।४६.का. सू. ४।४५७ । १०. तेन प्रोक्तमित्यतस्तेनेत्यधिकारे “एकदिक" इति जै० सू० ३।३।८१ । १५. सम नकालावाद्य-तौ यस्या इति विनई आफालिफडाधन्तवचने इति पा. सूत्रेण समानकालशब्दस्याकाल आदेश इकट् प्रत्यये रित्वान्डीपि श्राकालिकोति मूलोक्तमपि साधु । १२. का० उ० २।४३ ।