________________
PereremergRNATAKATA
आश्वास
मूलाराधना
९७९
बह्वल्पं च परद्रव्यमदत्तं मा ग्रहीस्त्रिधा॥
प्रतस्य ध्वंसने शक्तं देतानामपि शोधनम् ।। ८६४ ।। विजयोदया-मा कुणसु तुम बुर्विमा कृथारत्वं बुद्धि । कीदशी परादिप घेतुं परकीयं वस्तु ग्रहीतुं । परकीयवस्तुचिशेषणमाच-बहुमप्पं वा महदल्प वा । अल्पद्रव्यपरिमाणमभिदधाति-दंतंतरसोधणगं करिदमेत्तपि दंतान्तरशुद्धिकारि तृणशलाकामाघमपि । अविदिणं अदत्तं ॥
अचौर्यव्रतका वर्णन
अर्थ-हे क्षपक ! तुम दुसरोंके द्वारा नहीं दी गई छोटी गा मोटी वस्तु कदापि मत ग्रहण करो. जिसमे दांतोंमेसें मल निकाला जाता है ऐसी तणशलाकामी ग्रहण करना योग्य नहीं है.
जह मक्कडओ धादो वि फलं दण लोहिंदं तस्स ॥ दूरत्थस्स वि डेवदि चित्तूण वि जइ वि छंडेदि !! ८५४ ॥ दूरस्थितं फलं रक्तं यथा सप्तोऽपि मर्कटः॥
ग्रहीतुं धाषते पृष्ट्वा भयो यपि मोक्ष्यति ।। ८६५ ।। विजयोदया-जा मकडमो यथा मर्कटो वानरः । धादो वि तृतोऽपि । दळूण फलं दृष्ट्यापि फले । लोहिद रक्तं । सस्स दूरत्थस्स वि डेयडि दूरस्थमपि फलमुदिश्योलंघनं करोति । जदि वि घिन्तूण ठंडेदि यरि गृहीत्वा त्यजति।
अर्थ-जैसे मकट-वानर तृप्त होकरभी लालरंगका फल देखकर दरसे ग्रहण करने के लिये दौडकर आता है. यद्यपि वह ग्रहण कर उसको छोड देगा तोभी प्रथम लोमयुक्त होकर उसे ग्रहण करता है.
दार्शन्ति के योजयति
एवं जं जं पस्सदि दव्वं अहिलसदि पाविद् तं तं ॥ सव्वजगेण वि जीवो लोभाइछो न तिप्रेदि ।। ८५५ ॥