________________
1
काराना
९७५
कालकूटं यथान्नस्य यौवनस्य यथा जरा ॥ गुणानां विद्धि सर्वेषां नाशकं वितथं तथा ।। ८५४ ॥
विजयोदया -जह परमण्णस्स यथा परमान्नस्य विनाशकं वि यथा या जरा योधनस्य, तथा जानीहि अहिंसादिगुणानां विनाशकं असलं ॥
अर्थ---जैसे उत्कृष्ट अमृतोपम अनको विष नष्ट कर देता है. वृद्धावस्था तारुण्यको नष्ट करती है वैसे यह असत्य भाषण अहिंसादि गुणोंको नष्ट करती है.
मादाए विय बेसो पुरिसो अलिएण होइ इक्केण ॥
किं पुण अवसेसाणं ण होइ अलिएण सतुव्व ॥ ८४६ ॥
स्वमातुरप्य विश्वास्यो मृषाभाषणलालसः ॥
शेषाणां किमु लोकानां न शत्रुरिव जायते ॥ ८५५ ।।
शत्रुरिय ||
बिजया - मादार वि य मातुरष्यविश्वास्यो भवत्यलीकेन एकेन पुरुषः । शेषाणां पुनर्न किं भवेदीकेन अर्थ--ठ बोलनेवाले मनुष्यपर माता भी विश्वास नहीं रखती है. फिर इस एक असत्य भाषण दीपसे अन्य लोक उसको शत्रुसमान क्यों नहीं गिनेंग
अलियं स किं पि भणिदं घादं कुणदि बहुगाण सव्वाण |
अदिसंकिदो ययमवि होदि अलिय भासणो पुरिसो || ८४७ ॥ एकेनासत्यवाक्येन सत्यं ह्नपि हन्यते ॥
सर्वत्र जायते नित्यं शंकितोऽसत्यभाषकः ॥ ८५६ ॥
बिजयोरया - अलियं स किंपि भणियं सदप्युक्त अलीकं सत्यानि बहूनि नाशयति । अलीकवादी पुरुषः स्वयमपि शंकितो भवति नितरां ॥
गा:
६
९७५