SearchBrowseAboutContactDonate
Page Preview
Page 993
Loading...
Download File
Download File
Page Text
________________ 1 काराना ९७५ कालकूटं यथान्नस्य यौवनस्य यथा जरा ॥ गुणानां विद्धि सर्वेषां नाशकं वितथं तथा ।। ८५४ ॥ विजयोदया -जह परमण्णस्स यथा परमान्नस्य विनाशकं वि यथा या जरा योधनस्य, तथा जानीहि अहिंसादिगुणानां विनाशकं असलं ॥ अर्थ---जैसे उत्कृष्ट अमृतोपम अनको विष नष्ट कर देता है. वृद्धावस्था तारुण्यको नष्ट करती है वैसे यह असत्य भाषण अहिंसादि गुणोंको नष्ट करती है. मादाए विय बेसो पुरिसो अलिएण होइ इक्केण ॥ किं पुण अवसेसाणं ण होइ अलिएण सतुव्व ॥ ८४६ ॥ स्वमातुरप्य विश्वास्यो मृषाभाषणलालसः ॥ शेषाणां किमु लोकानां न शत्रुरिव जायते ॥ ८५५ ।। शत्रुरिय || बिजया - मादार वि य मातुरष्यविश्वास्यो भवत्यलीकेन एकेन पुरुषः । शेषाणां पुनर्न किं भवेदीकेन अर्थ--ठ बोलनेवाले मनुष्यपर माता भी विश्वास नहीं रखती है. फिर इस एक असत्य भाषण दीपसे अन्य लोक उसको शत्रुसमान क्यों नहीं गिनेंग अलियं स किं पि भणिदं घादं कुणदि बहुगाण सव्वाण | अदिसंकिदो ययमवि होदि अलिय भासणो पुरिसो || ८४७ ॥ एकेनासत्यवाक्येन सत्यं ह्नपि हन्यते ॥ सर्वत्र जायते नित्यं शंकितोऽसत्यभाषकः ॥ ८५६ ॥ बिजयोरया - अलियं स किंपि भणियं सदप्युक्त अलीकं सत्यानि बहूनि नाशयति । अलीकवादी पुरुषः स्वयमपि शंकितो भवति नितरां ॥ गा: ६ ९७५
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy