________________
me
आश्वास
मूलाराधना
नरो मातेव विश्वास्यः पूज्यो गुरुरिवाखिले ।।
सत्यवादी प्रियो नित्य स्वबंधुरिष जायते ।। ८१९ ॥ विजयोदया-मादाय होदि यिस्सस्सणिज्जमातेव भवति विश्वसनीयः । पुज्जो गुरुम्य लोगरस पूज्यो गुरुचल्लोकस्य । कः समवापी पुरिसो सत्यवादा पुरुषः । पिनो को साणपोय प्रयो वा परिव ॥
अर्थ-सत्यवादी के ऊपर लोक माताके समान विमास रखते हैं. सत्यवादी लोक गुरूके समान पूज्य समझे जाते हैं. सत्यवादी मनुष्य स्वजनके समान लोकोंको प्रिय होता है.
सच्चं अवगददोसं वुत्तूण जणस्त मज्झयारम्मि ।। पीदि पावदि परमं जसं च जगबिस्सुदं लहइ ।। ८४१ ॥ भाषमाणा नरः सत्यं लभते प्रीलिमुत्तमाम् ॥
घुधानंदकरी कीर्ति शशांककरसुंदराम् ।। ८५० ।। विजयोदया-सच्च बुनूण सत्यवचनमुक्त्वा ! कोहग्भूतं? अगददोस दोषरहितं । व? जणस्त महायारम्मि अरमध्य । पीदिपावनि परमां प्रीति हाम्रोनि परां । जसं लभवि यशश्च लमते । जविस्मुर्द जगति पिश्रुतं ।
__अर्थ-दोपरहित सत्यभापण लोक समुदायमें बोलनेमे मनुष्य उत्कृष्ट आदरको प्राप्त होना है. और गनम उसका यश प्रषिद्ध होता है,
९७३
सच्चम्मि तबो सच्चम्मि संजमो तह वसे सया वि गुणा ।। सञ्चं णिबंधणं हि य गुणाणमुदधीव मच्छाणं ॥ ८४२ ॥ गुणानामालयः सत्यं मत्स्यानामिव नीरधिः॥
प्रमाणमस्ति सस्येन वर्जितोऽपि गुणः परैः ।। ८५१ ॥ घिजयोपया सच्चम्मि तपो सफचम्मि संजमी सत्याधारौ तपासंयमो, शेषाच गुणाःसच्चणिग्रंधणं गुणाणं सन्यं गुणानां निबंधनं । सच्चं मन्द्राण उदधीव सत्यं मत्स्यानामुधिरिष ।।