________________
लाराधना
निवर्तना सनिक्षेपा संयोगः सनिसर्गकः 11
द्विचतुर्वित्रिभेदाः स्युर्वितीयस्य यथाक्रमम् ॥ ८३९ ॥ विजयोदया--णिक्षो णिश्यन्ति सहा य संजोयणा णिसगो य निक्षेपचतुःप्रकारः । निर्वर्तना शिप्रकारा! संयोजना द्विभकारा । निसर्गनिविध इति संबध्यते ॥
अधे--हिंसादिक कार्योंका विचार करना संकल्प है. प्राणिओंको संताप उत्पन्न करना समारंभ है और आरभ सर्व निर्मल ब्रोंका नाश करनेवाला है...
अर्थ-निक्षेप, निति, योजना और निसर्ग ऐसे अजीचाधिकरणके चार प्रकार हैं. निक्षेपके चार भेद, निर्वर्तनाके नार भेद, संयोगके दो भेद और निसर्गके तीन भेद है.
निक्षेपस्य चतुरो विकल्पानाबले
सहसाणाभोगिय दुप्पमज्जिद अपञ्चवेक स्वणिक्खेवो ॥ देहो व दुम्पउत्तो तहोवकरणं न णिव्वत्ति ॥ ८१४ ॥ निर्वर्तनापधिदेहो दुःप्रबुतोऽभिधीयते
निक्षेपः सहसाइष्टदुष्टापत्यवेक्षणी ॥ ८४० ।। विजयोदया- सहसाणाभोगियदुप्पमज्जिद अध्याचवेषणिक्यो महानिक्षेपाधिकरणं, अनामोगनिधपाधि करणं, दुःप्रमृनिक्षेपाधिकरणं, अप्रत्यवेशितनिक्षपाधिकरणे चेति । निक्षिप्यते इति निक्षेपः | उपकरण पुस्तकादि। शरीरं, शरीरमलानि घा सहसा शीर्ष निक्षिप्यमाणानि भयात् । कुतश्वित्कार्यातरकरणप्रयुक्तेन वा त्वरितेन पदजीयनि कायबाधाधिकरणतां प्रतिपयंसे । असत्यापि त्वरायां जीवाःसन्ति न सतीति निरुपणामतरेण निक्षिप्यमाणं तत्रोपकरणाविक अनामोगिनिक्षपाधिकरणमुच्यते । दुधमुपकरणादि निक्षिप्य माण तुममृनिक्षाधिकरण स्थाप्यमानाधिकरण वा दुअमृधनिक्षपाधिकरण । ममार्शनोसरकाले जीवाःसन्ति न सस्तीति अप्रत्यवेक्षितं यनिक्षिप्यते तदनन्यवेक्षितं निक्षेपाधिकरणं । निर्वर्तनाभेदमाच-दहो य दुपपजुसो दुःप्रयुक्तं शरीरं हिंसोपकरणतया नियते इति निर्वर्तनाधिकरणं भवति । उपकरणानि च सनिछद्राणि यानि जीवबाधानिमित्तानि नियन्ते तान्यपि निर्वर्तनाधिकरण । यस्मिन्सीधीराविभाजने प्रविशनि नियन्ते ।
निक्षेपके चार भेदोका वर्णन--
RASTARATAARERARTHATARAMETANTSTAR038NSTAGetener