________________
मूलारावना ९४७
विजयोदयापाउगरोगिवयाविरुषा विगला अघलदाय अल्पजीवित रोगिता विरूपता, विकलेद्रियता दुता । दुम्मेधषण्णरसंगंधदा य दुर्मेधता, दुर्षणता, दूर सदुर्गंधता च से तस्य । होदि भवति । परलोम जन्मान्तरे । अर्थ - हिंसा करनेवाला मनुष्य परजन्ममें अल्पायुषी, रोगी, कुरूप, विकलेंद्रिय अर्थात् अंघ, बहिरा, गूंगा, दुर्बल, मूर्ख, अशुभवर्ण, रस गंधवाला होता है.
मारेदि एमवि जो जीवं सो बहुसु जम्मकोडीसु ॥
अवसो मारिज्जतो मरदि विधाणेहि बहुएहिं ॥ ७९९ ॥ एकोऽपि हन्यते येन शरीरी भवकोटिषु ||
म्रियते मार्यमाणोऽङ्गी विधानैर्विविधरसौ ॥ ८३१ ॥
विजयोश्या-मारदि इति । समधि एकमपि । जो जीयं यो जीवं । सो सः । वसु जभ्यकोडी बहीपु जन्मकोदिए । अत्रसो मरदि मारिजतो भयशो मायमाणो त्रियं । विश्राहि बहुमेहिं बहुभिः प्रकारैर्मार्यमाणः || अर्थ- जो मनुष्य एक प्राणीको भी मारता है वह अनेक कोट्यवधि जन्मोंमें अवश अर्थात् परतंत्र हो कर नाना प्रकारसे मारा जाकर मरणको प्राप्त होता हैं.
जावइयाई दुक्खाई होति लोयम्मि चदुर्गादिगदाई ॥ सव्वाणि ताणि हिंसाफलाणि जीवस्स जाणाहि ॥ ८०० ॥ दुर्ग यानि दुःखानि दुःसहानि शरीरिणाम् ।।
हिंसाफलानि सर्वाणि कथ्यन्ते तानि सूरिभिः || ८३२ ॥
विजयोदया जावदियाचं यावन्ति । दुखाई दुःखानि । फुंति भवंति ! चंदुग्गरिगदाहं गतिचतुष्टय गतानि । सभ्वाणि ताणि हिंसाफलाणि सर्वाणि तानि हिंसाफलानि । जीवस्स जाणाहि जीवस्येति जानीहि ॥
समझना चाहिये.
अर्थ — इस जगत में चार गतिओंमें जो जो दुःख जीवको प्राप्त होते हैं वे सर्व हिंसाके ही फल हैं ऐसा
आश्वासः
६
९४७