________________
नूलाराधना
९४६
वधबंधरोधचणहरणजादणाओं य वेरमिह चेत्र ॥ निव्विसयमभोजितं जीवे मारतंगो लमदि ॥ ७९६ ॥
वह अवरो यातनां देशघाटनम् ॥
हिंसो बरेमभोग्यत्वं लब्ध्वा गच्छति दुर्गतिम् ॥। ८२८ ।।
विजयोदया - वर्ध मारणं, बंधे बंधनं, रोधे उत्कोटकादिकं रोधनं धनइरणं, रिक्थोद्दालन | यातनाच कदर्थनानि । बैरं विपयादादजं भोज्यतां रोषाद्राह्मणादिहननात् । भारतको दंता । लभदि लभते ॥
अर्थ---जो त्राह्मणादिकाँका वध करता है वह मारना, बांधना, रोकना, धन हरण करना, और अनेक प्रकारसे पीडा देना, वैर करना, देशसे निकालना, जातिसे च्युत करना, इत्यादिक दुःखाको प्राप्त होता हैं.
कुडो परं चधित्ता सपि कालेन मारइज्जते ॥
हृदधादयाण णत्थि विसेसो मुत्तूण ते कालं ॥ ७९७ ॥ यतो रुष्टः परं हत्वा कालेन श्रियते स्वयम् ॥
हतोस्ततो नास्ति विशेषतं क्षणं विना ॥ ८२९ ।।
विजयोदया - कुपरं बधित्ता क्रुद्धः सन्परं अन्यं वधित्वा । स्वयमपि गच्छता कालेन म्रियते । इतघातकयोर्नास्ति विशेषः । मुश्रूण तं कालं मुक्त्वा तं कालं । पूर्वमसी मृतः पश्चात्स्वयमिति ॥
अर्थ - - क्रुद्ध होकर जो मनुष्य दुसरीको मारता है वह भी कुछ काल बीतने के अनंतर मरणको प्राप्त होता है. इस वास्ते हत और घातक में कुछ फरक नहीं है. हां फक्त कालका ही अंतर रहता है.
अप्पाउगरोगिदया विरुदाबिगलदा अवलदा य ॥ दुम्मेरगंधदाय से होइ परलोए ।। ७९८ ॥ अल्पायुर्दुर्बलो रोगी विरूपो चिकलेन्द्रियः ॥ दुष्टगंधरसस्पर्शो जायतेऽमुत्र हिंसकः ॥ ८३० ॥
श्रास
६४६