________________
मुलाराधना
आश्वा
का हिसा नाम यस्या इमे दोश निरूप्यते इत्याचष्टे
हिंसादो अविरमणं वहपरिणामो य होइ हिंसा हु ॥ तम्हा पमत्तजोगे पाणव्वक्रोवओ णिचं ॥ ८.१॥ हिंसातोऽविरतिहिंसा यदि घा वचिंतनम् ।।
यताप्रमत्ततायोगस्ततःप्राणवियोजकः ॥ ८३३ ।। विजयोन्या-हिसावो अविरमण हिंसातोऽविरति सेति संबंघनीयं । प्राणान् प्राणिनो व्यपरोपयामीति संकल्पकरण हिंसा इत्यर्थः । बधपरिणामो पा इन्मीति एवं परिणामो षा हिंसा । तमा तस्मात् । पमत्तयोगो प्रमत्तता संबंधः । पाणथ्वधरोषो प्राणानएनयति । णि नित्यं । विकथा, कषाय इत्येषमादयः पंचदशपरिणामा आत्मनो भावः। प्राणानां परस्य च व्यभाव माणानां वियोजका इति हिंसेत्युच्यते । तथा चोक्तम्
रत्तो वा दुठो था मूढो वा जं पयुंजदि पओगं ॥
हिंसा वि तत्थ जायदि तमा सो हिंसगो होइ ।। ८०२ ।। विजयोदया-- रक्तो विष्टो मूहो या सन्धयोग धारभते तस्मिन्हिसा जायते । न प्राणिनः प्राणानां वियोजनमात्रेण आत्मनि रागादीनामनुत्पादकः सोऽभिधीयते अहिंसक इति । यस्मादागायुत्पत्तिरेव हिंसा । न हि जीवांतरगत. दशतया अभ्यतमप्राणयियोगापेक्षा हिंसा, तदभावकता वा अहिंसा, किंतु भान्मेव हिंसा आत्मा य अहिंसा । प्रमादपरिणत आत्मैव हिंसा अप्रमत्त एव म अहिंसा । उक्तं च
अन्ता चेव अहिंसा अत्ता हिंसत्ति णिच्छओ समये ॥
जो होदि अप्पमत्तो अहिंसगो हिंसगो इदरो ॥ ८०३ ॥ जीवपरिणामायत्तो पंधो जीवो मुतिमुपेतु नोप्याद्वा । तथा वाभाणि
अझवसिदो य बद्धो सत्तो दु मरेज्ज णो मरिज्जेत्थ ।।
एसो बंधसमासी जीवाणं णिच्छयणयस्स || ८०४॥ जीवास्तदीयानि शरीराणि शरीरग्रहणस्थानयोनिसंजितं (?) घराधगो वेति तत्संभवकालं तत्पीडापरिहारकारसकृत्तपःक्रियायां लोभसरकारायनपेक्ष्य प्रवृत्तो भवत्यहिसका । उक्तंच
९४८