________________
मृलागधना
आश्वासः
जिनपतिवचनं भवभयमथनं शशिकरधवलं कृतयुधकमलं ।। तमिति हृदये हलमलनिधये वितरति कुशलं विदलति कलिलम् ८०६
इति ज्ञानम्. विजयोक्ष्या-तण पकम्मि वि भिम पद गरिनकमिसनगि बंद युक्तः। संवेग गच्छदि रत्नत्रयं श्रद्धामुपैति । अभिलं पुनः पुनः । तं तपनं मरने शीनगनियोगकाल । मोत्तव्यं न मोक्तव्य । णाणुचओग इत्येतद्धशाख्यातं । णाणं गई।
अर्थ-- जिस एक पदका चितन करनम आत्मामें रत्नत्रयपर श्रद्धा उत्पन्न होगी वह पद बार बार चिंता जाना चाहिये. शरीरका घियोग होने तक उसका त्याग हे क्षपक ! तुम मत करो,'णाणुवओगा इस' पद का विवेचन हुआ.
पंचमहव्यवर क्या रत्येतद्वयाचिभ्यासुराधमायनं पालये ति कथयति
परिहर छज्जीवणिकायबधं मणवयणकायजोएहिं ॥ जावज्जीवं कदकारिदाणुमोदेहिं उबजुत्तो ॥ ७७६ ॥ यावज्जीवं विमुचस्व यते । पजीवहिंसनम् ॥
शरीरवयनस्वांतः कृतकारितमोदितः ।। ८०७ ।। विजयोदया-परिहर छज्जीवणिकायवई पण्ण जीवनिकायानां षधं । मा कृथा मनोधाक्काययोमैः प्रत्येक कृतकारितानुमतधिकरुपैः । कालममाणमाह-जावजीयं यावज्जीपं | सर्वजीवविषयसर्वप्रकारहिंसापरिहाररूपत्वात् । सर्वस्मिन्नेव भवपर्यायकाले प्रसस्वाददिसा बसस्य महत्ता निषेदिता । छज्जीवणिकाय इत्यव व्यक्तयो जीवनिकायानां परिगृहीताः । मणययणकायोमेहि कदकारिदा गुमोदहि इत्यनेन हिसाधिकरणः संगृहीताः । जायज्जीपमित्यनेन निरवशेषमनुजजीवितकालपवणं | उपजुत्तो समिदीसु इति शेष उपयुक्त समितियु समाहितचिनः। रख वा सावज्ज किरियापरिहारे रति शेषः। सावधकियापरिद्वारमणिहितचिनः।
पांच महावतोंका रक्षण करना चाहिये इस पदका आचार्य व्याख्यान करना चाहते हैं. प्रथम हे धपक तू अहिंसा महाव्रतका रक्षण कर ऐसा उसको कहते है
९३२